________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
चूर्णिः
प्रत सूत्रांक [सू.]
प्रत्या
णमोक्कारं पच्चकग्वाति सूरे उग्गए चउब्विहंपि आहारं असणं पाणं खाइमं सातिमं । एमेव पदच्छेदो, “अस प्रत्याख्यामोजने" एवं लोगे, उत्तरे उ आसु खुधां शमयतीत्यशनं. पा पाने लोगे, उत्तरे उ प्राणानामुवग्रहं करेति तेन पानमिति भवति, नानि खार भक्षणे खाज्जत इति खातिम लोके, उत्तरे खमित्याकाशं नच्च मुखाकाशं तस्मिन्मायत इति खातिमं, ' स्वद आस्वादने' लोके, उत्तरे गुणान् सावयति सातिम, तस्य द्रव्यस्य परमाण्वादयो गुणानास्वादयमानाः सादयंती विनाशंयतीत्यर्थः संयमगुणान् । वा स्वादी स्वादिम, एगपदत्वामास्ति विग्रहः. आक्षेपयती-आसु खुधं समेतित्ति असणं; तेण पाणपि असणं क्षीरघयादि, फलाणिA खातिमानि खुई समेति, साइमंपि महुगुडादी खुधं समेति, एवं चउसुवि विभासा, असणंपि पाणाणुग्गहकरं, एवं सर्वपि खादि-13 मादि, सब्वेसिपि गुणा सातिजति. आचार्य आह-बाद, सन्चोऽधिय आहारी असणं० ।। २०-५६ ॥ १६८६ ।।
किंतु असणं पाणं खातिम सातिमं एवं परूविए सुई सद्दहिउं आयरियपच्चक्खार्वतयाणं सुहं दाउं पच्चक्खाणं तेसि आयरियस्स,81 दिदि पुण असणंति करेजा तो जया असणंति पच्चक्खाइज्जति तो पाणयं अपरिचत्तयं, अपरिचर्चेतस्स ण बट्टति पाणगं काउं.
रसविगइओवि अपरिचयंतस्स न वट्टर आहारेउ, अहवा जदि सव्वं असणंति करेज्जा तो पाणगं अपरिच्चयंतो तिविहमाहारं ण: परिच्चइहितित्ति दसविगतीतो वा ण परिच्चइहितित्ति एवं विभासा, जम्हा एए दोसा तम्हा चउव्यिहो असणादिविभागो कओ।
इमं असणन्ति व्यवहर्तव्यं इमं पाणमिति इत्यादि । तत्थ सीसो भन्निहिति-अषणस्थ णिषित्ती ( बडि ) ए०॥ १६८९॥4॥३१३॥ ID सीसो अजमध्यदेउं उपड़ितो- भए पोरिसी पच्चक्खायवत्ति, तो कहमवि सहसा भणियं-पुरिमतृ पच्चक्खाइ, ताहे पच्चक्खायचं,
तस्थ कयरं पमाणं किं ताव वंजणाणि पमाणं अह संकप्पियं?, भण्णति-संकप्पियं, जं अणुवउत्तरस पंजणुरुवारणं गेप आयरियस्स
दीप अनुक्रम [६३-९२]
(326)