________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [गाथा-], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३],
भाष्यं [२३८-२५३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्या
ख्यान
चूर्णिः
॥३१२॥
बायालीसं दोसा पडिसिद्धा णिच्चं ते जो आवतीएवि ण य पडिसेवति तं अणुपालणासुद्धं, का पुण आवति ?, कंतारे दुग्भिक्खे आतंके वा जो ण मंजति तं अणुपालणासुद्धं । आह-णणु जं पालितं तदेव अभग्गमेव, यदेव णो भग्गं तदेव पालेति, उच्यते, पालितग्रहणे कृते यदभग्नग्रहणं क्रियते तत् ज्ञाप्यते अववादतो यतनया प्रतिसेवा तत्पालितमेव भवति, जम्हा अपायच्छिती भवतित्ति५ । भावविसुद्ध णाम रागेणं एसो लोए पूएज्जहत्ति एवं अपि करोमि तो पुज्जीहामित्ति रागेणं करोति, दोसेणं तह करेमि जहा लोगो मम संमुहो होति, एवं दोसेणं दूसियं परिणामेणं, जो इहलोगड्डयाए कित्तिजसहेलं अष्णपाणवत्थ लेणसयणहेउं वाण करेति एवं भावसुद्ध ६। एते गुणा, पडिवक्खतो असुद्धं, असद्दद्दणाए असुद्धं अजाणणाए अविणएणं अणणुभासणाए अणणुपालणाए भावतो असुद्धं, अहवा इमेहिं कारणेहिं भावतो असुद्ध थंभा माणिज्जिहीहामि एसो माणिज्जति अपि करोमि, कोहेणं अभत्तङ्कं करेति - अंबाडितो णेच्छति जेमेडं, अणा भोगेणत्ति किंचि पच्चक्खायंति तहवि समुद्दिसति जिमिएणं संभरियं भत्तपच्चक्खाणंति, अणापुच्छा जेमेति ण आयरिए आपुच्छति, अडवा अणापुच्छा सयमेव पच्चक्खाया, अहवा वारिज्जीहामि जथा तुमे अन्मत्तट्टो पच्चक्खातो, अहवा जेमेति तो भणामि बिस्तरितंति, असंतती नाम णत्थि एत्थ किंचिविता वरं पच्चक्खाति पच्चक्खाति, परिणामो पुव्वभणितो इहलोगादी, अहवा एसेव परिणामो थंभादी, विदूनाम परिन्नावान्, सो य जाणतो करणजुत्तो य, सो पमाणं, एवमादि जाणिऊण वा विधिकरणपवत्तो एत्थ पमाणं भणियं हांति, असुद्धो वादोति अपि करेमि मा णिच्छुभीहामित्ति एएण अवाएणं पञ्चकखावेति ण वट्टति, तम्हा जाणतो एते दोसे परिहरति तेण सो पमाणं । णामणिप्फनो गतो । सुत्तालावगनिप्फनो सुत्ताणुगमो य सुत्तफासियनिज्जुती य एगंतओ णिजंति, तत्थ सुत्ताणुगमे संधिया य० सिलागो । संघिता सुतं
(325)
विशुद्धिषट्कं
| ३१२।