________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-, नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्या
प्रत
---
सूत्रांक
चूर्णिः ॥३१॥
[सू.]
एवं अद्धापच्चक्खाणं, भणियं इसधि पच्चक्वाणं । एत्थ सीसो आह-जहा साह पाणातिवायं ण फरति ण कारयेति करंतपि अद्भाप्रत्याअण्ण ण समणुजाणति एवं किं अभत्तद्वे पच्चक्खाए संयं ण भुजति अण्णेवि ण मुंजावेति !, उच्यते, एयं सयं चेच पालनीय, दाणंपि साहूर्ण दवावेज्जा वा उवदिसज्ज वा दाणं, सयं भुजति, अण्णेसि आणत्ता देति, संतं विरियं न निगृहेतब्वं, अण्ण-15 ण आणावेति जहा अमुगस्स आणेहित्ति, उबदेसो-तणं पाणगस्त गएणं संखडी दिट्ठा, समं वा गएणं सुया व बोज्जा, ततो भण्ण ति ब-अमुगस्स संखडित्ति उपदिशति, परिजिते गंतुंपि दवावेज्जा चा, उबधि सेज्जा वा, जहा जद्दा साहूर्ण समाही अप्पणो य तहा तहा जइयव्वं ।।
एयस्स दसपिहस्स पच्चक्खाणस्म वा सचावीसतिविधकस वा तं०पंच महाव्यया दुवालसविदो सागधम्मो दसविध उत्तरगुणपच्चखाणं, एते सत्तावीस,एयरस छबिहा विसोही-सहहणा जाणणा विणय अणुभास अणुपाल भावविसोही हदति छडा,तस्थ सहहणासोही सबण्णूहि देसियं सत्ताबीसाए अनतरं जहि जिणकप्पो वा अहया चाउज्जामो वा जहा दिवसतो वा रत्तीए वा सुभिक्खे वा। दभिक्खे वा पुबण्हेवा अवरण्हे वा चरिमकाले वा तं जो अवितहमेयं(ति सदहति त)सद्दहणासुद्धा जाणणासुद्ध णाम जाणातिाजणा कप्पियाण एवं चाउज्जामियाणं वा एवं सावगाण मूलगुणाण उत्तरगुणाण वसं जाणणासुद्धशविणयसुद्धं णाम जो कितिकम्मरस जे गुणा ते अहीणमतिरित्ता पउंजित्ता ओणयकातो दाहिचि हत्थीह स्यहरणं गहाय पंजलिउडो उवद्वाति पच्चक्खायेतित्ति एवं |विणयविसुद्धं ३। अणुभासणासुद्धं णाम जे गुरू उच्चारेति तं इमोवि सणियागं उत्थारेति अक्षरेहि पएहि वंजणांणि अणुच्चारो ६ पंजलिकडो अभिमुद्दो तं जाणऽणुभासणासुद्धं, आयरिया भणंति-बोसिरति, सो भणति चोसिरामि । अशुपालणासुद्धं णाम
दीप अनुक्रम [६३-९२]
CXC
॥३१॥
(324)