SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत मूलांक [.] दीप अनुक्रम [६३-९२] भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3 भाष्यं [२३८-२१३] अध्ययनं [६] मूलं [सूत्र / ६३-९२ ] / [गाथा-] निर्बुक्तिः [१६५२-१७१२/१५५५-१६२३]. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3 प्रत्या ख्यान चूर्णिः ॥३१०॥ णिरागारं पच्चक्खाति । परिमाणकडं नाम दत्ती, अज्ज मम एक्का वा २, ३, ४, ५, ६, ७, ८, ९, १०, किं च दत्तीए पमाणं ९ छप्पकंपि जदि एक्कसि छुम्मति एक्का दत्ती, डोविलयंपि जदि वारे पफ्फोडेति तावमियातो दतीतो, एवं कबलेणं एक्केण दोहिं जाव बचीसा, दोहिं ऊणगा कवलेहिं परेहिं एममादिएहिं २, ३, ४, ५, ६, ७, भिक्खातो एगादियातो, दबं अगं ओदणो खज्जगविधी वा जहा अज्ज आयंबिलं कायव्वं अमुगं वा कूसणं सीइकेसरगा या एवमादिविभासा, एवं परिमा णकडं । जो असणस्स सत्तविहस्सवि योसिरति, पाणगाण पुण विविहाणं खंडपाणगादीणं, खातिमं णेगविदं फलमादि, सातिमं गविहं मधुमादि, तं सव्यं बोसिरति । एवं निरवसेसं पच्चक्खाणं । साकेयं णाम केयमिति गृहव्याख्या, गृहवासिनां प्रत्याख्यानमित्युक्तं भवति, द्वितीयोऽर्थः केयं णाम चिन्हं पञ्चक्खाणे जाब एयं ताव ण जेमिमिति । तत्थ गाथा अंगुह । २०-३७ ।। १६७४ || सावतो पोरिसिं पच्चक्खाइता खत्तं गतो, घरे या ठियस्स ण ताव सिज्झति, ताहे किर न वट्टति ता अपच्चक्खाणिस्स अच्छिउं ताई अंगुट्टगमुद्धं करेति जाव ण मुयामि ताव न जेमिमित्ति जाव वा मुट्ठि सुयामि जाब वा गठिन सुयामि एवं जाव घरं ण पविसामि जाव सेदो ण णस्सति जाव एवतियाती उस्सासा जाब एवतियातो नीसासा थिभागो पाणे मंचियाए वा जाव देवता जलंति ताव न जामित्ति, ण केवलं भत्ते, अण्णसुवि अभिग्गइबिसेसेसु । अपने भगति सव्वंपि संकेतपच्चक्खाणं साहुणावि कायच्वंतिपुण्णे काले किं अपच्चकखाणिणा अच्छियब्वंति ? ।। · अद्धा नाम काला, कालो यस्त परिमाणं तं काले अवरद्धति कालपञ्चक्खाणं, णमोक्कार पोरिसि० ।। २०-३८ ।। १६९३ ।। णमोक्का रपोरिसि पुरिम पच्छिमङ्कादि अद्धमास मासा, चसरेण दो दिवसा तिभि दिवसा मासे वा जाब छम्मासोति पच्चक्खाति । (323) दश प्रत्याख्यानानि ॥३१०॥
SR No.035055
Book TitleSachoornik Aagam Suttaani 06 Aavashyak 3 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages343
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy