________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [६], मूलं [ सूत्र / ६३-९२] / [ गाथा-], निर्युक्ति: [ १६५२ - १७१९/१५५५-१६२३]
भाष्यं [२३८-२५३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
॥३०९।।
पुणरवि असो कीरति आयंबिलेणं पारेह, एत्थ संजोगा कायच्या णिवित्तीकादिसु सन्धेसु सरिसेसु विसरिसेसु य। णियंटियं नाम नियमितं, जहां एत्थ काय, अहवा छिन्नं पुख्वं एत्थ अवस्त कायर्च्चति मासे अमुको अमुको दिवसे चतुल्यादि अट्टममाति 3. एवतिओ छद्वेण वा हट्टो ताव करेतिच्चिय जदाबि गिलाणो होति तयावि करेति च्चेव, णवरं ऊसासो घरउ। एयं पच्चक्खाणं * णियंटियं धीरपुरिसपन्नन्तं । जं गिव्हंतिऽणगारा पदमसंघगणी अणीसाणा ॥ १ ॥ इह परत्थ य । अह्नवा न ममं असमत्थस्त अण्णो काहिति सरीर एव अपडिबद्धा, एयं पुण चोदसपुण्त्रीसु पढमसंययणेण य जिणकष्पेण य समं बोच्छिनं, थेरावि तदा करन्ति । सह आगारेहिं सागारं ते आगारा उबरिं सन्निहिंति, तं पुण अभतट्टो पच्चक्खातो, ताहे आयरिएहिं भण्णति अमुगं गामं जातियव्वं, तेण निवेदेतव्यं मम अज्ज अभट्ठो. जदिय समत्थो करेउ जातु य. पण तरति तो अन्नो बच्चउ, णत्थि असमन्थो ण वा तस्स कज्जस्स समत्थो ताहे से गुरू विसज्जैति, एवं किर तस्स तं जेमंतस्सव अणभिलासस्स अभट्ट| यस्स णिज्जरा जा सच्चेव पत्ता भवति गुरुणिओएणं, एवं उपरलंभवि विणस्सति अच्छत्तविभासा, जदि थोवं ताहे जे णमोक्कारपोरुसिया तेसिं विरज्जिज्जति, जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरेसु वा कारणेसु कुलगणसंघकज्जादिविभासा, एवं जो भत्तपरिच्चायं करेति सागारकडमेतं । अणागारं णाम निम्मज्जायं, जथा एत्थ आगारा न कायच्चा, एवं परिणिट्टियंतस्स जहा नत्थि एत्थ किंचिवित्ति महत्तरगादि आकारा ण करेति, अणाभोगसहसकारे करेज्जा, किं निमित्तं ?, कई वा मुद्दे पक्खिबेज्जा अणाभोगेण सहसा वा तेण से आगारा कज्जेति । तं कहं होज्जा ?, कंतारे जहा सिणवलीमाइए बत्ती न लब्भति, पडिणीएण या पडिसिद्धं होज्जा, दुभिक्खं वा वट्टति हिंडतस्सविन लम्भति, अहवा णं जाणति अहं ण जीवामित्ति, ताहे
(322)
दश प्रत्याख्यानानि
॥३०९॥