________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
प्रत सूत्रांक [सू.]
॥३०८॥
दीप अनुक्रम [६३-९२]
करेज्जा, पज्जोसमणागहणं एत्थ विकट्ठ कीरति, सव्वजहष्णो अट्ठमं, जहा पज्जोसमणाए तथा चाउम्मासिए छटुं पक्खिते अम-13 उत्तरगुणतटुं अण्णेसु य ण्हाणाणुजाणातितेसु, तहिं अंतराइयं होज्जा, गुरु-आयरिया एसिं मत्चपाणादिवेयावच्चं कायब, किं, तेदप्रत्याख्यान उवासं ण करेंति, असहू वा होज्जा, जहा सिरितो, अहवा अन्ना आणत्तिया होज्जा कायविता गामंतरादिसु सेहस्स आणेयव्वं, सरीरवतावडिगा वा, ताहे सो उपवासं च करेति गुरुचेयावच्चं च ण सक्केति, जो अण्णो दोण्हवि समत्थो सो करेउ, जो वा अण्णो असमत्थो उपवासस्स सो करेउ, णस्थि न बा लभेज्जा ण याणेज्जा वा विधि ताहे सो चेव पुर्व उववासं काऊण पच्छा तदिवसं भुजेज्जा, तवस्सी णाम खमतो तस्स कायव्यं होज्जा, किं तदा ण करेति, सो तीरं पत्तो पज्जोसवणा य उस्सरिया, असहुत्ति वा सयं पारावितो ताहे सयं हिंडेउं असमत्थो, जाणि अब्भासे तस्थ बच्चंतु, पत्थि ण चा लन्मति सेसं जहा गुरुम्मि विभासा, गेलनं-जाणति जथा तहिं दिवसे असहू होहाभि, वेज्जेण वा भणिय-अमुगं दिवसं कीरहित्ति, अहवा सतं चेव जाणति संगंडरोगातिएहि तेहिं दिवसेहि असहू भविस्सामि, सेसविभासा, जहा गुरुम्मि करणं कुलगणसंघादि आयरियगच्छे वा तहेव विभासा । पच्छा सो अणागए काले करतूणं पच्छा जेमेज्जा पज्जोसवणादीहिं तहेव सा अणागते काले भवति । अतिक्कन्तं णाम पज्जोसवणाए तवं तेहिं कारणेहिं ण कीरति गुरुतबस्सिगिलाण कारणेहिं सो अतिक्कते करेति, तद्देव विमासा | कोडिसहित
॥३०८॥ णाम जत्थ कोणो कोणो य मिलति, गोसे आवासे पकए अभत्तट्ठो गहितो, अहोर अच्छिऊणं पच्छा पुणरवि अभत्तढ करेति, पीयढवणा पढमस्स य निट्ठवणा, एए दोणि कोणा एगत्थ मिलिता , एवं अटुममादि दुहओ कोडीसहियं, जो चरिमदिवसों तस्सवि एगा कोडी,एवं आयंबिलं णिधिए य, एगासणएगठाणाणवि, अहवा इमो अण्णो विही-अभत्तहो कतो, आयंबिलेण पारियं,
... अथ प्रत्याखान-विषये दृष्टान्ता:
(321)