________________
आगम
(४०)
प्रत
सूनांक
.
दीप
अनुक्रम [६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२३८-२१३]
अध्ययनं [६] मूलं [सूत्र / ६३-९२ ] / [गाथा-] निर्बुक्तिः [१६५२-१७१२/१५५५-१६२३]. पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
॥३०७॥
सूत्र
| एमेवेसो दुबालसविडो हित्यधम्मो । एत्थ पंच अणुध्वया तिष्णि गुणन्वया, एएसिं दोन्हवि थिरीकरणानि चचारि सिक्खावयाणि इत्तिरियाणि सेसाणि अट्ठवि आवकहियाणि णायव्याणि । एयस्स मूलं सम्मतं उक्तं च-द्वारं मूलं प्रतिष्ठानं, आधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यग्दर्शनमिष्यते ॥ १ ॥ तं दुविहं निसग्गेण वा अभिगमेण वा, सिग्गो जहा सावगपुत्तनयाणं, अभिगमेणं जं सोऊणं पढिऊण य जायति, तस्स अतियारा पुष्वभणिया । एस दुवालसविहो, एक्कारस पडिमाओ अभिग्गहा य अणेगे, एवं मए दायव्वं, भावणातो आणिञ्चयातीतो, पच्छा किर पव्वतियव्वं, सो सावगधम्मे उज्जमितो भवति ||
ताहे मपच्चक्खाणं संथारसमणेण भवियन्वं अपच्छिमा मारणंतिया संलेहणाजूसणाराहणा, अपच्छिमरगहणं मंगलार्थं, मरणांत तज्जीवितपर्यंते भवा मारणांतिकी, संहेलणा दुविधा - दब्बे भावे य, दव्बे फलगादि मंसं सोणियं वा, मावे कोधादि, 'जुषी श्रीतिसेवनयो:' आराहूणा अतियारविसुद्वया । तस्स पंच अतियारा इहलोतियं रिद्धिं पत्थेति रायसिद्दिमादीणं, पारलोइया देवो होमित्ति पत्थेति जीवितासंसप्पओगो जीवितुं देवादीहिं पूजितो इच्छति अणिट्ठेहिं फासातीहिं पुट्ठो मरिउमिच्छति, कामभोगासंसा जहा बंभदतेग कयं ॥ एसो सावगधम्मो, अह इयाणिं सच्छुत्तरगुणपच्चक्खाणं, आह-किं सावगधम्मो मज्झे कतो?, एसो सावगाणं, जं तं सब्बुत्तरगुणपच्चक्खाणं एत्थ किंचि सावगाणं सामनंति । तत्थ-पच्चक्खाणं उत्तरगुणेसु० ।। १६६० ।। उत्तरगुणपच्चक्खाणं जं तं खमणादीचं अणेगविहं, आदिग्गहणेणं अभिग्गहणजोगा अणेगविहा, तं पुण इमं दसविहं, तंजहा| अणागयमतिक्कंसं० ।। २०-२३ ।। १६६१ ॥ संकेतं० ॥ २०-२४ ।। १६६२ ।। तत्थ अणागयं पच्चक्खाणं, जहा अणागयं तवं
(320)
उपसंहारः संलेखना
॥३०७॥