________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
विभाग
सविम
चूर्णिः
प्रत सूत्रांक [सू.]
॥३०६॥
दिसालोगो कायवो विसुद्धण भावेणं, जदि साहुणो होन्ता तो णित्थारिओ होन्तो, एसा विही । णाणीमु भयारीसु भत्तीए गिही अणुग्गहं कुज्जा । पाविउकामो पवरं इह परलोगे य दाणफलं ॥१॥ तं च पंचतियारविसुद्धं दायब, भत्तं पाणं वा कंदादीणं (मायणे निक्खिपति) चाद्रा (१) एवं पिहितुंपि ण वट्टति, तं साहू ण गिण्डति, कालातिकमो पए हिंडतित्ति ण उस्सारेयव्ब, उस्मरेति वाण उस्सकावेयब, जा वेला सच्चेव, अहबा जाहे ते हिंडिउं णियत्ता ताहे निमंतेति, ताहे कि तेण ?, उक्तं च-अणागतं तु गोविंदा, वर्तमानं तु पांडवाः। अतिक्रान्तं धार्तराष्ट्रास्तेन ते प्रलयं | गताः॥१॥ काले दिन्नस्स पहेणयस्स अग्धो न तीरए कातुं । तस्सेवाकालपणामियस्स गण्हंतया नस्थि ॥ २॥ परववदेसो नाम विज्जमाणेवि अब ववदिसति अमुगस्स अस्थित्ति भग्गितो समण, अहवा परेण दवावेति, अवज्जाए परं या उद्दिस्सावेति-अमुगस्स पुर्ण होउ मयस्स जीवनस्स बा, मछरियता नाम मग्गिते रूसति, संत वा मग्गितो न देति, अमुएण वा दियं अहं किं ता ऊणतरो?, अहंपि देमि, तम्हा साहुणं उवरि पसनचित्रण दायव्वं । बरसाधुगुणसमिदं साधुजणं साधुवच्छलं पूए । तस्स उ भत्तीए होति धम्मो (एसो) जिणपसत्थो ॥१॥ ते जं करेंति धीरा सुसाहुणो साधुवच्छल धम्म । तेसिं भत्तीए गिहीवि होति धम्मेण संजुत्तो ॥२॥ कालंमि वट्टमाणे अतीयकाले अणागते चेव । अणुजाणदि जीवदयं समणे भावेण वंदंतो ॥३॥तो सकारेयचा धुवेण बरचम्मचारिणी। णियतं । कायब्वा जीवदया होति निस्सेसकामेण ।।४॥ धन्नो अणुग्गहीतो संपत्ती जं मए इमा पत्ता। चित्तं पत्तं मतिसुद्धता य एवंति कहाणं ॥५॥
दीप अनुक्रम [६३-९२]
(319)