________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ॐ
प्रत्याख्यान चणि
प्रत सूत्रांक [सू.]
॥३.
सूत्र
भोगे पत्थेति संवाधेति वा, अहया सद्दफरिसरसरूवगंधे वा अभिल सति, भचरेण पोसहो कया पुज्जिहिति चइयामो बंभचेरेणंति, यथाआहारे एग सव्वं वा पत्थेति, बीयदिवसपारणगस्स चा आढत्तियं करेति इमं वा तिम वत्ति, ण वद्धृति । उग्गं तप्पंति तवं संविभागः ते तेसि णमो सुसाहणं । णिस्संगा य सरीरेचि सावओ चिंतए मतिमं ॥१॥ __अहासंविभागों णाम जदि अहाकम्म देति ते साधूर्ण महव्वए भंति, हेडिल्लेहिं संजमठ्ठाणेहिं उत्तारोति, तेण आहाया कमेणं सो अहासंविभागो न भवति, जो अहापबत्ताणं अण्णपाणवत्यओसहभेसज्जपीढफलगसेज्जासंथारगादीण संविभागो CI सो अहासविभागो भवति, फासुएसणिज्जसंविभागोचि भणियं होति, तेणं पोसहं पारणं साहूर्ण अदातुं ण वहति पारेतं,
पुचि साहणं दातुं पच्छा पारितव्वं, काए विहीए दायव्यं, जाहे देसकालो ताहे अप्पणो सबसरीरस्स विभूसं अविभूसं. | वा काऊणं साहुपडिस्सयं गतो णिमंतेति-भिक्खं गण्हहति, साहूणं का पडिबत्ती, ताहे अनो पडलं अनो भायणं पडिलेदेति, मा | अंतरातियदोसा ठवियदोसा य भविस्सन्ति, सो जदि पढमाए पोरुसीए निमंतेति अस्थि य नमोकारसित्ता ताहे घेप्पति, जदि णस्थि ताहे ण घेप्पति, तं धरियच्वं होहित्ति, सो घणं लग्गेज्जा ताहे घेप्पति संचिक्खाविज्जति, जो वा उग्पाडपोरिसीए पारेति । पारणगइत्तो अन्नो वा तस्स विसज्जिज्जति, तेण सावएण सह गम्मति, संघाडतो वच्चति, एगो ण वमृति, साहू पुरतो. साबमो पच्छा, तो घरं जाऊण आसणेणं निमंतेति, जदि णिविट्ठो लहूं, जदि ण णिविट्ठो विणतो पउत्तो, साहे भचपाणं सयं देति अहवाला ॥२०॥ भाजणं धरेति, अहवा ठितो अच्छति जाव दिन, सायससं च गेण्हियवं पच्छेकम्मादिपरिहरपाडा, दाऊणं बंदित्ता त्रिसज्जेति, अणुगच्छति, पच्छा सयं भुजति, जैच किर साहणं ण दिणं तं सावएणं ण भोत्तव्यं, जहिं पुण साहू णत्थि तेण, देसकालवेलाए|
दीप अनुक्रम [६३-९२]
CASKARENERANG
(318)