________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
चूर्णि
[सू.
दीप अनुक्रम [६३-९२]
प्रत्या- एवं देसावगासिते कए परेण पाणादिवायमुसावायअदत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवंति । एत्थ भावणा-सव्वे य: पोषधोख्यान
पचासः सव्वसंगहि वज्जिता साहुणो णमंसज्जा । सबहिं जेहिं सब्वं सावज्जं सब्बओ चत्तं ॥१॥ सूत्र | पोसहोपवासो पोसह उववासः, पोसहो चउबिहो-सरीरे पोसहोर देसे अमुग बहाणादि न करेति, सव्वे पहाणमद्दणवन्नग॥३.भागविलेवणपुष्फगंधाणं तथा आभरणाण य परिच्चातो, अव्वावारपोसहो णाम देसे य सचे य, देसे अमुग वा वावारं ण करेमि, सच्चे
वहारसेवाहलसगडघरपरिकम्ममातितो ण करेति, बंभचरं २ देसे दिवा रानि वा एकसि दो बा, सव्वे अहोरत्तं बंभयारी, आहारे
२ देसे अमुगा विगती आयंबिलं या एकसिं बा, सब चउब्यिहो आहारो अहोरनं, जो देसे पोसह करे। सो सामातियं करेति वा |ण बा, जो सब्बपोसहं करेति सो नियमा करेति, जदि ण करेति वंचिज्जति । तं कहि?, चतियघरे साधूमले घरे वा पोसहसालाएx
वा. तोम्मुकमणिसुबष्णो पढतो पोत्थर्ग वा वायतो धम्मज्झाणं झियायति. जथा एते साहगुणा अहं मंदभग्गो असमत्थानि विभासा, तं सत्तितो करेज्जा तबो उ जो वनिओ समणधम्मे | देसावगासिएण व जुत्तो सामातिएणं वा ।। १ ।। सब्वेसु कालपब्वेसु पसत्थे जिणमए तहा जोगी। अट्ठमि पन्नरसीस य णियमेण हवेज्ज पोसहितो ॥२॥ तस्सवि। | अतियारा दुप्पडिलहियं चक्खुना सेज्जं दुरुहति करेति चा, दुप्पमज्जितं करेति सेज्ज पोसहसालं वा, आदते निक्खिपति वा, सुद्धे वा वत्थं भूमीए कातियभूमीए, कातियभूमीओ वा आगता पुणरवि ण पडिलेहति, एवं अप्पडिलेहणाए बहुतरा दोसा, एते ॥३०४|| चव उच्चारपासपणेवि विभासियथ्या, पोसहस्स सम्मं अपाणुपालणया शरीरं उबदेहति दाढीयाता वा कसा वा रामराति या सिंगाराभिप्पाएणं संठवेति, बाहे वा सिंचति, अव्वाबारे बाबारेति, कयमकयं वा विचिंतति, वंभचेरे इहलोनिया पारलोइए वा
(317)