________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
।
प्रत्या
त्यसंबंधं ।'भासेज्ज धम्मसहियं मोणं च करेज्ज सत्तीए ॥३॥ण य गिहिज्ज अदिन्नं किंचिति असमिक्खिया देशावर ख्यान
च दिनपि । भोयणमहवा वित्तं तु एगसो सम्वसो वाधि॥४॥ होज्ज य परिमाणकडो सएवि दारांमि बंभ-10 -शिक चूर्णिः
यारी य। दढधितिम पंडियतो दुगुंछतो कामभोगाणं॥५॥ संसुवि अत्धेसु तु तक्कालं तेसु णातितिण्हातो। ॥३०॥ पच्छाए एगदेसं अहवा सव्वपि जो इत्थं ॥ ६॥ णाऊण जाव भोगे भोगे य अणुव्वयं तहिं कुज्जा । सत्तीए एण-IR
सो सव्वसो य गिहिसुब्बतो मतिमं ॥ ७॥ दंडं समयविवुधो चएज्ज तो दिमित्तरं कालं । देसं उद्दिसितं तो 31 पच्छारंभ परिहरेज्जा॥८॥ देसावकासियं खलु णायव्वं अप्पकालियं एत्तो । एकमवि बयं कुज्जा पडिमंच तहाला ससत्तीए ॥९॥ एयस्स पंच अयियारा-सतंपि अवच्चतो जदिमं कारेवि तो विराहेति देसावगासिय, आणावेति अचं संतितं पत्थितं जथा असुगातो ठाणातो असुगं आणेज्जा । संदेसं दिसति सयणं वा मज्झ अज्ज देसावगासियं जाव अमुगं खेचं गाम वा
तत्थ परिभाएति अमुगो एतचि, एवमादि विभासा । अण्णे भणति-अमणुण्णपयोगे अमणुण्णा सद्दादी जाया तो सदेसस्स चेष | मझ अच्चत्थं यच्चति जत्थ तेर्सि संपातो ण भवति, चिंता वा-काहे पोसहो पूरिहिति तो अजस्थ वच्चीहामो इत्यादि, पेसवणं ४संतिपत्थियं भणति-एवं तत्थ नेह, खेचं वा गामं वा, सदाणुवातो गंधव्यं वकृति, सो तत्थ ठितो ण सुणेति, ताहे तत्थ अत्तणा दगंतूणं णिसामेति, अतियरति, अहवा तस्थ ठितो जत्थ सो आगच्छेति, रूवाणुवातो तत्थ संतो णट्ट लोमंथियं वा पेच्छति M ॥३०॥
देसावगासियस्संतो, एवं आसहत्थिरायादि जथा वा सो पेच्छति, तया गंडमंडाणि छिदति ताहे सो एति, पहिया पोग्गलक्खेवो णाम खेत्ते परोहडे पा तोतिण्णं पहाणेणं कद्वेण वा वावारेति,तत्थ ण बच्चति, मा किर देसावगासियं भज्जिाहनि, एवंण कायव्यं ।
5451525
दीप अनुक्रम [६३-९२]
SCR45
%
(316)