________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक [सू.
प्रत्या- 3ासीयणादिसु, उल्लंघणमाति वा करेज्जा, ण वट्टति सामातियस्स, सतिअकरणया नाम अर्थ करेति, अहवा ण जाणति-किं सामा- देशावकाख्यान तियं कयं ण कयं पत्ति, एवं विभासा, सामातियस्स अणवट्टियस्स करणया णाम सामातियं काऊणं पुणो तक्षणं चेव पारंतोटा
शिकं चूर्णिः
चेव वच्चति, ण पद्दति एवं, अदि चिरं अच्छति तो करति, अहवा सव्वं वावारं काऊण जाधे खणितो ताहे करेति तो से ण ॥३०॥कामजात एव ।
भज्जति, एवं विभासा । धन्ना जीवेमु दयं करेंति धन्ना सुदिट्ठपरमत्था । जावज्जीव व दयं करेंति एवं च चिंतेज्जा ॥१॥ कतिया णु अहं दिक्खं जावज्जीवं जहडिओ समणो । णिस्संगो बिहरिस्सं एवं च मणेण चिंतेज्जा ॥२॥
देसावगासियं नाम देशे अवकाशं ददातीति, पूर्व दिक्खु तं बहूणि जोयणाणि आसि, इदाणि दिवसे दिवसे ओसारेति, गाजत्तियं जाहिहिति, राति तंपि उवारेति दिसं उबक्कमति, एत्थ दिट्ठीविससप्पदिट्ठतो, पुण्यं तस्स बारस जोयणाणि दिट्ठीए ४
विसतो आसि, पच्छा तेण विज्जावातिएणं ओसारितो जोयणे ठवितो, एवं सावओ दिसिब्बए बहुयं अवरझियातितो पच्छा ॐादेसावगासिएणं तंपि ओसारेति, अहवा बिसदिदंतो, अगदेणं एगाए अंगुलीए ठवियं विभासा । एवं सापोऽवि आवकहिया-15 डातो दिसिब्बयाता दिणे दिणे ओसारेति जाव अज्ज घरातो ण णामि गामणगरउज्जाणातो, अह जातितुकामी होति सो भणति-1
अज्ज पुरत्थिमेणं जोयणं दो तिथि जत्तिए वा जोयणे गंतुकामो, अण्णतरएणं दिवसेण तस्स आकारं करेति, किंचिमित्तविराहओचि सेसाणं आविराहो, अण्णे भणंति-एवं वएसु जे पमाणा ठबिता ते पुणो दिवसे ओसारेति, एवं-गगमुहुनं दिवसं राति ॥३०॥ पंचाहमेव पक्षं था । वतमिह धारेउ दढे जावतियं तुच्छहे कालं ॥१॥ पुढविदगअगणिमारुयवणस्सती तहाइ तसेसु पाणेसु। आरंभमेगसो सब्यसो य सत्तीरें वज्जेज्जा ॥२॥ण भणेज्ज रागदोसेहिं सितं णवि गिह
Ok
दीप अनुक्रम [६३-९२]
SAKASIRSASS
(315)