________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
[सू.]
प्रत्या- भवति, तेन पुनः सामायिक क्रियमाणे श्रावकस्य बहवो गुणा भवतीति दर्शितमिति, एतेण गाहासुत्तोवदेशेणचि तिविहं तिविहेणं , सामायिक ख्यान IN ण करेइर उववायपि पडच्च विसम,जहष्णणं सोधम्मे उकोसेणं सावगस्स अच्चुते,साहुस्स जहण्णेणं सोहम्मे उकोसेणं सव्वट्ठसिद्धी३ ।
ठिती सावगस्स जहणणं पलिओवमे उक्कोसेण बावीसई सागराणि, साहुस्स जहण्णेण पलितपुहुत्तं उकोसेणं तेतीसं सागरा ४५
गतिपि पडुच्च साधू पंचमपि गतिं गच्छति सावया चत्तारि, अण्णे भणंति-सावगस्स गतीतो चत्तारि, साधुस्स दोन्नि, अविरतस्स है| ॥३०१॥
एगा देवगती ५ कसाएसु साहुस्स यारसविधे कसाए स्वविते (११३) ६ बंधति साधुणो सत्तविहं या अट्टविहं वा छव्यिहं वा एगविहं वा अबद्धंतो वा, उवासतो सत्त वा ७ वेदन्ति साहयो सत्त वा अट्ठ वा चत्तारि वा सावतो अट्ठ वेदेति ८ पडिवत्तीए साहू नियमा रातीभोयणबेरमणछट्ठाणि पंच महब्बयाणि, सावओ एग वा २-३-४-५-अहवा साधू सामातियं एकसि पडियो, सावतो | पुणो पुणो पडिवज्जति ९ साहुस्स एगमि वते भग्गे सव्वाणि भज्जति, सावगस्स एगं चेव भज्जति १० किं चान्यत्-इदं च कारणं, जेण सावतो तिविघं तिविधेण ण करेति सामातियं, सबंति भाणिऊण ॥ (२१*) ण सो सव्वतो विरतो तिविहेण करणजोएण तेण सो तिविहं तिबिहणं सामातियं न करेतित्ति, एवं सामातियं कातब्बं । एत्थ जयणा-धम्मझाणोवगतो उवसंतप्पा सुसाहुभूतो य | सबिदिय संवुडओतह संजमतोय साहण।।१।। इरिएसणभासामु य निक्खेवमि य तहा वि-5 उवसग्गे । तकालमप्पमत्तो जह साहुजणो तहा होज्जा ॥२॥ तस्स पंच अतियारा मणदुप्पणिहाणं, पणिधी नाम ॥३०॥ निरोधो मणसः, तं मणं ण सुद्छु निरोधेति, चिंतेति पोसहिते-इमं च सुकर्य धारे इमं दुकडयंति, वायादुष्पणिहाणं ण सुट्ठ वार्य | सावज्जेण रंभति इमं या करेह इमं वा ममत्ति सावज्ज उवदिमति, कायदुप्पणिहाणं ण पडिलेदेति ण पमज्जति ण वा ठाणणि
दीप अनुक्रम [६३-९२]
(314)