________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०]मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
प्रत्या- 18जणेण य अहिगरणं पवति ताहे ण करेति, कयसामातिएण य पाएहिं आगंतब्वं तेण ण करेति, आगतो साहुसमीचे करेति, शिक्षात्र ख्यान
जदि सो सावतो ण कोति उद्वेति, अह अहामदउत्ति पूया कया होहित्ति भणति ताहे पुष्बरतियं आसणं कीरति, आयरिया उहिता | सामायिक चूर्णिः
| अच्छति, तत्थ उद्रुतमणुटुंते दोसा भासियव्या, पच्छा सो इडिपत्तो सामातियं काऊण पडिकतो बंदित्ता पुच्छति, सो य किर | ॥३०॥18| सामातियं करेंतो मउड ण अवणेति, कुंडलाणि णाममुई पुष्फतंबोलपावारगमादि बोसिरति, अण्णे भणति-मउडपि अवणेइ, एसा
| विधी सामातियस्स । णणु जदि सो पंचसमितो तिगुत्तो जहा साह तहा पण्णितो तो किं तिविहं तिबिहेण ण कीरति इत्तिरिय सामातियं, उच्यते, ण करेति, कीस', तस्स पंचसमियत्तणपित्तिरिय ण आवकहियं, साहुस्स पुण आवकहितं,तस्स य पुवषवत्ता
आरंभा गिहे पबट्टति, तो सो ण चोसिरति सातिज्जति य, हिरण्णसुवण्णादिसु ममत्तं अस्थि चेव तेण तिविह तिविहेण ण पठति। हामं च गाथासुतं पडुच्च साहुस्स य तस्स य विसम-सिक्खा दुविहा (१९०) गाहा, सिक्खा दुविहा-आसेवणसिक्खा य१
गहणसिक्खा य२,साहू आसेवणं सिक्खं दसविहचकवालसामायारि सव्वं सब्बकालं अणुपालेइ, सावतो देस इतिरिय अणुपालेति, गहणसिक्खं साहू जहणणं अट्ठपवयणमायातो सुत्तओवि अस्थतोवि उकोसेण दुवालसंगाणि, सावगस्स जहष्णेणं तं चेव उकोसेणं ५ छज्जीवणिकार्य सुत्ततोवि अस्थओऽवि, पिंडेसणज्झयणं ण सुत्ततो, अस्थतो पुण उल्लावेण मुणदि १, अपिच गाथासूत्रप्रमाणात वैषम्यमेव सामातियंमि तु कए (२०) गाथा, श्रावकः सामाइके कते समणो इव, यदेतद्वचनं श्रवण इव श्रावको भवति, एसा हि एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृह्यते, न तु सर्वात्मना चंद्रतुल्यं ॥३०॥ मुखं यस्याः सेयं चंद्रमुखी, एवं साधुगुणानी एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य ।
SHESE SERECREC6*
दीप अनुक्रम [६३-९२]
ॐ
5A5%
(313)