________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
प्रत्या- ठा अनहासे वा ण वमृति, जदि णाम हसियध्वं तो इसित्ति विहसितं कीरति१ कुक्कृतियं ण तारिसाणि भासति जहा कोगस्स हासन-1 अनर्थदण्डख्यान
पिज्जति, एवं गतीए ठाणेणं वा एवमादि विमासा २ मोहरिओ मुद्देण अरियणो जहा कुमारामच्चेणं, रनो तुरियं किंपि कज्जं जा-17 विरतिः चूर्णिः
|यं को सिग्घओ होज्जति !, कुमारामच्चा भणंति-अमुगो चारुमडो, पत्थविओ, कुमारामच्चस्स पदोसमावमओ, एएण एवं कयंति, ॥२९८॥
तेण रुद्वेण कुमारामच्चो मारिओ । अहवा एगो राया, देवी से अतिप्पिया कालगया, सो य मुद्धो, सो तीए वियोगदुक्खितो ण सरीरहितिं करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्तेण वायालेण महेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं| सगडाणि जुत्ताणि चेव सह उवगरणेहि अच्छंति पच्छा अहिगरण सत्ताण, पुव्वं चेव कए कज्जे विसंजोइज्जति, पच्छा न दुरुस्संति, अग्गीवि जाहे गिहत्थेहि उद्दीबति ताहे उद्दीवउ, गावीओ धणे ण पसरावेइ पढम, हलेण वा ण वाहेइ पढम, एवं वावीहलपरशुमादि विभासा एवमाई५ एसा विही,उवभोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्हइ तो बहुगा ण्हाणया बच्चति तस्स लोलियाए, अण्णेवि अण्हाचयगा पहायति पच्छा पूयरगआउवहो, एवं पुष्फतंबोलमाइविभासा । एवं बद्दति विधी सावगस्स उपभोगे हाणे घरे व्हाइतव्वं, नस्थि तेल्लामलए घंसेत्ता सव्वे माडेऊण ताहे तलागादीणं तडे निविट्ठो अंजलीए हाति, एवं जेसु य पुष्फे कुंधुमादीणि ताणि परिहरति, एवमादि विभासा, चिन्तेयव्वं च नमो असत्थगा (ग्गिसत्था)ईजेहिं पायातिर साहहिं वज्जिताई णिरत्यगाई च सव्वाई॥१॥ एते तिमि गुणवया।
इयाणि सिक्खावताणि, शिक्षा नाम यथा शैक्षकः पुनः पुनर्विद्यामध्यसति एवाममाणि चत्तारि सिक्खापयाणि पुणो पुणो है। अन्भसिज्जति, अणुब्बयगुणब्वयाणि एकसि गहियाणि चेव, एताण सिक्खावयाणि सामातिय देसावगासियं पोसहोचवासो अहा-1
दीप अनुक्रम [६३-९२]
+GRICIN
IN२९८॥
(311)