________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ख्यानचूर्णिः
प्रत सुत्रांक [सू.]
प्रत्या- चिसवाणिज्ज तेण बहुगाणं विराहणाटरसवाणिज्जं कल्यागत्तणं, तत्थ सुरादीहिं बहु दोसा मारणअक्कोसणं एवमादी९ केसवाणि- अनर्थदण्ड
जं दासादी घे विकिणति१० जन्तपीलणकंमं तेल्लियजंतं उच्छुआदीणं चकादी, ण वद्दति ११ जिल्लंछण वड़ितकरण १२ वणदव| विरतिः
४ देति, तत्थ रक्खडा, उत्तरापहे दव पच्छा तरुणगनणं उद्वेतित्ति वा,तत्थ सयसहस्साण वधो १३ सरसोसेत्ति तलागादी पच्छा वा-18 ॥२९७||
&| विज्जति १४ असतीतो पोसेंता भाडिं लएति १५ । एवमादी ण यति । तथा-सव्वेसिं साधूणं णमामि जेणाहियंति माणातूण । तिविहेण कामभोगा चत्ता एवं विचिंतेज्जा ॥१॥
___ अनर्थाय आत्मानं येन दंडयति सो अणत्थादंडो, सो य सव्वत्थ जोएतब्बो, जो निरत्थएणं दंडिजति कम्मबंधे ण ते -वकृति, सो चउम्बिहो अवमाणं, जहा तस्स कोंकणगस्स, वाये वायंते चिंतति-किह वल्लराणि उज्झज्जा, पमादायरित कसाएहिं णस्थि काति बुद्धी अप्पणो परस्स वा, तेण अणत्थाए ण वट्टति, एवं इत्थिकहादिविभासा, इंदियनिमित्तं च विमासा एवमादिप्पमादा, हिंसप्पदाणं आयुधं अग्गी विसमफलमादीणि, ण वकृति सत्तधायगाणि दातुं, पावकम्म ण बट्टति उवदिसिउं जहा (किस) छिचाणि एवं जहा कसिर्जति गोणा एवं दमिज्जति तहा 'अलं पासायधंभाण' इत्यादि, एसो उ अणुवउचाणं भवति, तम्हा सब्वस्थ उवउत्तेणं भवितव्वं । सव्ववएसु जहासंभवं योज्जोयमिति दोसगुणविभासा कायव्या, जतो-अटेण तं ण बंधति | जमणतुणेति थोषबहुभावा । अढे कालादीया णियामगा ण तु अणट्ठाए ॥१॥ तम्हा जदियव्य, कज्ज अहिगिच्च
॥२९७॥ सूत्र गिही कामं कम्मं सुभासुभ कुणति । परिहरियव्वं पावं णिरत्यमियरं च सत्तीए ॥ १॥ खेत्ताई कसह गोणे पावमह एमादि सावगजणस्स । उपदिसिउं जो कप्पति जाणियजिणवपणसारस्स ॥२॥ तस्स पंचइयारा कंदप्पेत्ति
दीप अनुक्रम [६३-९२]
ॐSAX
(310)