________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
॥३०
[सू.]
सूत्र
दीप अनुक्रम [६३-९२]
प्रत्या
IMI सियत्ति बोलीणो होज्जा णियत्तियध्वं । सतिअंतरद्धा णाम सरणं स्मृतिः अन्तर्धान जा तं विस्सरितं पमाणं होति, जति वीसा-187 सप्तम ख्यान | रितं न गंतवं, जाए दिसाए सम्बातो वा, अहवा सती गाम लाभतो. ताए दिसाए अते करेऊण अण्णस्स हस्थे विसज्जेति, सत-2 भोगोपचूर्णिः पत्थितस्स लाभहूँ पण्णन्ति ण वति, अईमाणाए गतो जे परेण लद्धं तं ण लएति उरेणं जं तं लएतित्ति । किं च चिंतेयव्यंट्र मोगमानं
च णमो साहणं जे सदा णिरारंभा । विहरति विष्पमुक्का गामागरमंडितं वसुहं ।। १॥
उवभोगपरिभोगव्ययं णाम भुज पालनाभ्यवहारयोः सतिं उबभोगो पुणो पुणो परिमोगो, वत्थाभरणादीणं पुष्पतंबोलाईण य,एवं विभासा, सो दुविहो-भोयणतो कम्मतो य,भोयणतो सावगेण उस्सग्मेणं सावज्जभोयणं वज्जेयव्यं, असति सचित्तं परिहरितवं ला असति बहुसावज मज्जमंसपंचुंबरमादि, गुणदोसा विभासितव्वा, सम्वत्थ जयणाए बट्टितव्यं, भोगुवभोगे मोत्तुं जेणऽसमत्थो । बुधोऽधुणा तेहिं । अवसेसे वज्जेज्जा बहुसावज्जे य सविसेसं ।। १ ।। पुष्फफलेहिं रसेहि य बहुतसपाणेहिं अज-13 तण्हाणेहिं । मज्जेहि य मंसहि य विरमज्जा अत्तहियकामो ॥ २ ॥ जत्थथि सत्तवीला उपभोगो पेलबो तु
तहियं तु। कुज्जा णादिपसंग सेसेसुवि सत्तितो णिउण।।३।। एयस्स अतियारा सचित्ताहारे सचित्तपडिबद्धाहारे अवोलियन । दुबोलिय० तुच्छोसहि, तत्थ उस्सग्गेण सावतो जत्थ सचिचासंका भवति तं सचित्रं, ते ण सं जति, इयरी मूलकंदबहुवीयाणि
अल्लगपुढविकायमादीणि, ण चयंतो परिमियाण अभिग्गहविससं पगरेति १-२॥ तथा अवोलितं ण वहृति, इसित्ति अबोलित३, दुप- २९ उलितं सचित्तपडिबद्धं जथा खठरो विहेलओ पकाणि फलाणि, अचित्तं कडाई सचिचातो मिजातो एवमादि ४ तुच्छोसही ण वति जेण बहुणावि आहारो ण भवति, एस दोसो । अहवा जदा किर अचित्तो ण होज्जा तो भत्तं पच्चक्खातितव्वं, ण चरति डू
(308)