________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
RECROSS
सत्राक
[सू.]
प्रत्या- च रात्रिं न करेति तस्स पच्चक्खाति, आरंभपरिग्गहदमणवाहणादिएसु परसु विभासियब, जथाविहि एत्थ भावणा-जहषष्ठं दिग्वतं रुयान जह अप्पो लोभो जध जध अप्पो परिग्गहारंभो। तह तह सुहं पबति धम्मस्स य होति संसिद्धी ॥१॥ चूर्णिः
धन्ना परिग्गरं उजिमऊण मूलामह सब्धपावाणं । धम्मचरणं पवन्ना मणेण एवं विचिंतेज्जा २॥अणुब्बता समत्ता । ॥२९ ।
अहणा गुणब्बयाणि, एषामणुव्रतानां भावनाभूतानि त्रीणि- दिशिजतं उपभोगवतं अणस्थदंडवतं, तत्थ दिसासु बता |दिसिव्वतं, तत्थ दिसि पाणादिवायरमणगुणनिमित्त, सेसाण य विभासा, तं उई एवाणिय (रेवतिय) नागपव्ययादिमु अहेल इंदपदकबातिमु तिरिय चउद्दिर्सि जोयणपरिमाणेणं जत्तियं अणुपालति तं गेण्हति, ततो परं जे तसथावरा तेर्सि दंडो णिक्खित्तो।
मवतीति, जतो-तत्तायगोलकप्पो पमत्तजीयो णिवारियप्पसरो। सम्वत्थ किं न कुज्जा पापं तक्कारणाणुगतो? IN0१॥ एते गुणदोसे णाऊण जतियच्वं । एवं-जत्थंत्थि सत्तबीला दिसामु अह पेलवं तहिं कज्ज । कुज्जा णातिपसंग, सेसासुवि सत्तिओ मतिमं ॥१॥ तस्स य पंचइयारा,
उ पमार्ण गहितं तत्थ जदा विलम्गो भवति, जामा तस्स उवरि मक्कडे पक्खी वा वयं आभरणं वा घेतु बच्चेज्जा एत्थ मे ण कप्पति पयत्तेउं, जाहे पडियं अण्णेण वा आणीयं ताई कप्पति , एवं पुन अट्ठावते हेमकूडसमेतसुपतिओज्जितचित्तकूडअंजणगमंदरादिसु पब्बएसु भवेज्जा, एवं अहिवि कूलादिस विमासा, तिरियपि परिमाण तणातिचरियवं, तिबिहेणवि करणे बुद्धी ण कायव्या, का पूण सा खेत्तबुद्धी, तेण ॥२९॥ पुग्वेण अप्पतरं जोयणपरिमाणं कयं अवरेण बहुतर, सो पुब्वेण गतो जाव तं परिमाणं जाच तत्थ एवं मंडं ण अग्पति परेण है। अग्पतित्ति ताहे पुन्यदिसिञ्चएहितो जाणि अमहियाणि ताणि अवरदिसाए ओसारेत्ता पुग्वेणं नेतुं गच्छति, एस खेत्तबुद्धी, IP
दीप अनुक्रम [६३-९२]
(307)