________________
आगम
(४०) ।
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
प्रत्या- गढवेयालणेण जहासत्तीए वयं गेहति, जावइयस्स परिग्गहस्स आगारो कतो ततोऽविरतो सेसाओ अणतातो परिग्गहातो चिरतो, पञ्चमे ख्यान- तेण सो बिरयाविरतोचि भन्नति । एवं पाणवहादिसुवि विरताविरयविभासा । परिग्गहे असंतुहस्स दोसा संतुहस्स गुणा, तत्वचूणि उदाहरणं-लुद्धणंदो, कुसीतो उद्दीहिं विक्कियातो, णिमंतणए गमण, पुत्तेहिं पेच्छ्यिातो, अरक्खिजंती भग्मा, लोएण दिवा
प्रमाण ॥२९॥ारणो कहित, लुवर्णदेणं, पाया भग्गा, सावतो पूजितो, एवं जथा णमोक्कारे । लोहुदाहरणो बितियं- वाणिगिणी वाबिया,
रयणाणि विक्किणति, सड्डेण भणिया-एच्चितो पढिकतो नत्थि, अचस्स गीयाणि, तीए भणिय-जं जोग्गं तं देहि, सो तुच्छ दादेति, दइओ आगतो पुच्छति, तीए भणिय अमुगत्थ चहयाणि, सो रमो मूलं गतो, एरिसे अग्पे वतगाण एतेसि मणिरयणाणं
एएण एत्तियं दिणं, सो विणासितो, सावगेण णेच्छितंति पूइतो एवमादि । जयणा पुण इमा-भावेज्जा संतोसं गहियमा
दीणि अयाणमाणेण । एवं (च जाणमाणा) गहिस्सामो ण चिंतेज्जा ॥१॥ तं च पंचातियारविसुद्धं । ते य खेते दावत्थुपमाणादिसु जे पमाणं गहितं तं ण बतिक्कमियव्वं, अहवा जं पणं गहितं ततो अहितं धारणिओ अप्पेज्जा पडिमुल्ले दा
देज्जा, असमत्थो तं धणादि काउं ताहे खत्तं वा वत्थु वा देज्जा । एवं पविरलवित्थरो विभासियब्बो, सो य सावगो चिंतेन्जा५) जहा मए दवपमाण जे गहितं तं अज्जापि न पूरेति, एसो य धारणितो तस्स ठाणे इमं देति, तेन सोपि किल दब्बलेक्खगे । लव इमं देति, तं ममापि किल दबलेक्खगे चेव इम, एवं खेत्तवत्थुपमाणातिक्कमणं कुणंतो आतियरति, एवमादिविभासा, ॥२९॥
सव्वस्थ एसो विभागो उ० स च पुणो सयसहस्से वा कोडीए वा सव्वं गणिज्जमाणं तस्स, एस च एक्को अतियारो, विभाग पदे पदे अतियारो विभासियम्बो, एयाणं मलप्पमाणे गहिते संवबहारं पिवासयाणं कयविक्कयस्स दिवे दिवे परिमाणं करोति ॥
SHESARITRA
दीप अनुक्रम [६३-९२]
(306)