________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यानचूर्णिः
पञ्चमे परिग्रहप्रमाणं
प्रत सुत्रांक [सू.]
॥२९२॥
SACRORECR
| अमाडीए गच्छति सा जति अण्णणं भणति-अज्ज अहं तुमए समं सुविस्सामि , ताए य पडिच्छितं, तस्स ण वमृति अंतराइयं काउं। अंग मुक्त्वा सेसमनंग, क्रीडा उवभोगः, आसकतोसकाओ पडिसेवणं ण वट्टति काउं । परवीवाहकरणं नाम कोति अभिग्गहं गेहति- धूया णवि मम वसो तं अणुपालेति, कोति पुण एवं अभिग्गहं अभिगण्हति-धूयाणवि मम बद्दति, सो तं अणुपालेति, कोति पुण एवं अभिग्गहं गेहति-णियल्लगाणं मोक्तुं अण्णसिं न कप्पति, ण वट्टति सावगस्स भणिउं- महंती दारिया | | दिज्जउ, गोधणे वा वसभो छुब्भउ एवमादि । कामभोगतिव्वाभिणिवेसो णाम अच्चंततिबज्झवसायी तच्चित्ते तम्मणेत्ति, ण | वट्टति सावगस्स तिब्वेणं अज्झवसाणेणं पडिसेविउ, दिया बंभचारी रातो परिमाणकडेण होतब्ब, दिवसओवि परिमाणं एवमादि। | विभासा, एवं विभासेज्जा, चिन्तेतेवं च णमो तेसिं जेहिं तिविहमच्चतं । चत्तं अहम्ममूलं मूलं भवगम्भवासा-1 णं ॥१॥चउत्थं गतं ।
इयाणि पंचम, तत्थ अपरिमियपरिग्गरं इत्यादि, से य परिग्गहे दुबिहे-सचित्ते अचित्ते य, विभागतो पुण णेग-1 विहो- घणधनखेत्तवत्थुरुप्पसुवष्णकुषितदुपदादिभेदेण, तत्थ धणं-मंडं, तं चउविहं-गणिमं धरिमं मेज परिच्छेज्ज, तत्थ गणिम14 है पूगफलादि परिमं मंजिष्ठादि मेज लक्खायततेल्लादि पारिच्छेज्जं परीक्ष्य मूलतः परिच्छिज्जते तच्च मणिपद्महीरकादि,धणं सालिको
| हवादि,खेचं सेतुं केतुं उभयं च,सेतुं जत्थ सेकजं भवति,केतुं इतरं उभयं सेकजमितरंच,वत्थु खातं ऊसितं उभयं च, खातं भृमिघरादि, हाऊसितं जे उच्छएम कयं,उभयं खातं ऊसितं च,रुप्पं सुवचं प्रतीतं.उपलक्षणं चेदं एवंजातियाण,कुवियं-परोक्क्ख रकणगपारसलो-
हीदीहकडाहगादिणाणाविहं, दुपदं दासीदासमुगसारिंगादि, अपदं वाहणरुक्खादि, चतुष्पदं आसहत्थिगजादि एवमादि, अड्डा
दीप अनुक्रम [६३-९२]
सूत्र
२९॥
-4848
(305)