________________
आगम
(४०) |
भाग-5 "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
K
मथन
प्रत सूत्रांक
[सू.
प्रत्या
इहलोइए, परलोइए य गपुंसादि भवंति । णियत्तस्स गुणा, इहलोए- कच्छे आभीराणि सड्ढाणि, आणंदपुरतो धिज्जातिओर्ये स्थूलख्यान दरिदो भूलिस्सरे उबवासे ठितो, वरं मग्गति चाउब्बेज्जस्स भत्त मुलं देहि, वाणमंतरेण भण्णति- कच्छे सावगाणि चूर्णिः मज्जपतियाणि ताणं भलं करहि, अक्खयं ते फलं होहिति, दो तिमि वारा भणितो गतो कच्छं, दिलं ताण भत्तं दक्खिणं च,
विरति: ॥२९॥
मणति-साहह किं तवच्चरणं ? जे तुम्भे देवस्स पुज्जाणि , तेहिं भणियं एगंतरं मेहुणस्स णिवत्ती कता, अण्णया कहवि अम्हं संजोगो कतो, तं च विवरीयं समाचरितं, जंदिवसं एगस्स तंदिवसं चितियस्स पोसहो, अम्हे घरं गयाणि कुमारगाणि चेव,8 धिज्जातितो संबुद्धो । अहवा मुरंडयंतःपुरमहत्तरं, जथा मुरंडेणंतेपुरवालो अपुमंसो दूतो पेसितो, कयकज्जो णियत्तो, पूजितो, भणितो- अंतेपुरं पविस, भणति-णवि किंचि अहं धर्म जातो, भणति-कई आइक्यति ?, वथिल्लावद्वितदेवताए वरो दिण्णो एवमादि । इहलोइए पहाणपुरिसचणं देवत्ते पहाणातो अच्छरातो मणुयत्ते पहाणाउ मणुस्सितो विउला य पंचलक्षणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । जयणा पुणो- वज्जज्जा मोहकरं परजुवतीदंसणादि सबियारं । एतेसु
सयण्णजणो चरित्तपाणे विणासेति ॥१॥ तं च पंचातियारसुद्धं अणुपालेयवं, सदारसंतुट्ठस्स अंतिल्ला तिष्णि, परदारद्र विवज्जगस्स पंचवि सयपरिग्गहियअपरिग्गहियातो, अण्णो भणंति-सदारसंतुट्ठस्स अंतिल्ला तिमि सदारणियत्तस्स पंचवि, तत्थ |
सोदामि वा गच्छतो जच्चिरं कालं अण्णेण परिग्गहिता जावतं पूरति ताव परदारतणं, तेणं च ण कप्पति । अपरिग्गाहिता णाम |
जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य सा, अण्णे पुण भणंति-देवपुत्तिया घडदासी बा, एवमादि । सा पुण भाडीए वा दिअभाडीए वा गच्छति, जो भाडिए गच्छति तस्स जदि अण्णणं पढम भाडी दिना सा ण यद्दति परनियत्तस्स गंतुं, जा पुण
दीप अनुक्रम [६३-९२]
AHRESSEShe
(304)