________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
म
-
प्रत सूत्रांक [सू.]
अण्णेसि पगासेति, ताहे सा लज्जिता अप्पगं वा परं वा मारेज्जा, तत्थ मधुरावाणियओ उदाहरणं, दिसाजनं गतो, मज्जा से ख्यान उम्भामएण सम संसत्ता, अण्णदा सो चाणियो पडियागतो, कप्पडियवसेणं अप्पणो घरं आगतो, मज्जाए भण्णति-कप्पडिया ! चूर्णिः मम वयणं करेहि मोयणं ते सुंदर दाहामि, जे आणवेसित करेमि, सा ओगाहिमगाणि वियर्ड च पिडियाए काऊणं कप्पडियस्स
लखंधे दातुं उन्मामगघरं गंतु भणति-कप्पडिया! तहिं चव घरे जाहि रक्खज्जाहि य, उन्भामएण समं मिलतीए जं किंचि बोलिय* ॥२८७||
तपि ण उम्माहिय, सा उम्भामएण समं सातुं पडियागया, कप्पडिओ णिग्गंतुं वितियदिवसे घरमागतो, तहिवसं रनिं पतिणा समं मुवंती तं पुच्छति- कह घुलिओसि एच्चिरं १, सो भणति-अत्थनिमित्त, इमं च मे दिहूं, ताहे सर्व परवदसेणं कहेति, सा चिंतेति-अहं चब पडिभिना, तीए अप्पओ मारिओ । कूहलेहकरणे अनृतदोसेण बज्झज्ज मारेज्ज वा भैरवीसु जातो, अण्णे य एवमादि उदाहरणा । एतं च भावए-कुंदुज्जलभावाणं णमामि णिच्चं च सम्बसंघाणं । सब्वेसिं साहणं चिंतेयव्वं
च हिदएणं ।। १ ।। गतं वितियं ।। सूत्र |. इदार्णि ततिय थूलगादचादाणातो बेरमण, तस्थ थूलगादत्तादाणं सेत्यादि, धूलगादत्तादाणं नाम जेण चोरसहो होइन का त परिहरितव्यं, चोखुद्धीए अप्पपि जणवयसामर्थ पच्चक्खाति खत्ने वा खले वा पंथे वा ण गहियवं, जे पुण लड्डुगादि अणणु
अवेत्ता गेइंति तं सुहम, तं पुण अदत्तादाणं दुबिह-सच्चित्तेत्यादि, एत्यवि अडाणट्ठा जहसंभवं योज्ज, दोसगुणे एकं चैव ॥२७॥ का उदाहरणं-एगा गोडी, तत्थ एगो सावओ, ते गोडिया एवं बबसिया-एकस्स बाणियगस्स रतिं परं मोसामोत्ति, सावओ णेच्छति, ट्रा इयरे ववसित एक्कं थेरि पेच्छति, आयुधं ओम्गिरिउ भणति-मा बल्ली, मारेस्सामोति, तीसे थेरीए आहाभावणं मोरपिच्छं मूले,
दीप अनुक्रम [६३-९२]
(300)