________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
LG
ख्यान चूर्णिः
प्रत सुत्रांक [सू.]
॥२८६॥
आहणाहित्ति, तेण आहओ, मओ, गहितो, धाराणं णीओ, पुच्छिओ-को ते सक्खी, पोडासामिएण भणितं-तस्स चेच पुचो 31 सक्खी, तण दारएम भणित-सच्चमेतंति तुहा दंडो य से मुको । परलोए सच्चबयणेण जथा सच्चमासा सुरा, तथा जयणं करेज्ज्जा, जदिवि गिही अणियत्तो, पिच्चं भयकोहलोहहस्सेसु । णातिपमत्तो तेसुवि ण होज्ज अंकिचिभणिओ य ॥१॥ किं तु बुद्धीए णिउणं भासेज्जा उभयलोगसुविसुद्धं । सपरोभयाण जं खलु ण सव्वहा पीडजणगं तु ॥२॥ तं च सच्चं पंचतियारविसुद्धं अणुपालेतबं, तं. सहसा अन्भक्खाणे इत्यादि, सहसा भणति-तुमं चोरो पारदारिओ रायावगारित्ति, तं च अण्णेण सुतं खलपुरिसेणं, सो वा इतरो वा मारेज्ज वा दंडेज्ज वा एवंगुणोसिाति, भएणं अप्पाणं वा तं वा सयण वा विहावेज्जचि, तम्हा पुवं बुद्धीए पेहेत्ता ततो वकमुदाहरे१॥ रहस्सन्भक्स्वाणं, रहस्स मन्तेंताण भणति-एते इमं वा २। रायावगारित्तणं वा मतेतीति इत्येवमादि, तनिमित्तं जा विराहणा २१ मोसोवदेसो नाम मोसं उवदिसंति, जहा पबचमोसमासणे पगारं दंसेतिति, मोसोवदेसे उदाहरण-एगेण चोरेण खर्च खणियं गंदियावत्तेहि, वितियदिवसे तत्थ लोगो मिलितो, चोरकम्म पसंसति, सोवि तस्थेव अच्छा, तस्थ एगो परिब्वायगो भणति-किं चोरस्स मुक्खत्तणं पसंसही, वाहे चोरेण विरहे सो परिग्याओ पुल्डिो -कई मुक्खो', ताहे भणति एवं करेंतो वज्झज्ज मारेज्ज वा, उवाएणं तं कज्जति जेण जीविज्जइत्ति, को उबाउत्ति , अहं कहेमि, केराडं दाणमग्गणवाउल अच्छिन्नं मग्गेज्जाहि, ताहे सो बाउलवणेणं पडिवयर्ण तव ण देहिति ताहे कालुद्देसे दाणग्गहणबाउल चेष प्रतिदिषसं भणेग्जासि-देहितं मम देहितं मर्मति बहुजणेणं बहुसुयं, जाहे भणति-ण किचि घरेमि ताहे मए सक्खि उवदिसिज्जाहि, एवं करणे ओसारिओ दवावितो या सदारमंतभेओ जो अपणो भज्जाए सहजाणि रहस्सिपरोल्लियाणि ताणि
दीप अनुक्रम [६३-९२]
(299)