________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान चूर्णिः
प्रत सूत्रांक [सू.]
॥२८५॥
त हाए दोसे परिहरेज्जा, सावेक्खो वा रोगणिमितं, वायाए वा भणेज्जा--अज्ज ते ण देमि, संतिणिमित्तं वा उववासे कारावेज्जा, सीय| सम्वत्थषि जयणा, जया यूलगस्स पाणातिवातवेरमणस्स अतियारो ण भपति तथा पयतितब्ब, एवं करतेण भोगतरियादि कर्तण
अणुव्रत मनति । नवि अतिदारुणहंडो हवेज्ज अणुकंपको सदा य भवे । तह होज्ज अप्पमत्तो जथा तु णातिक्कमे पाणे | ॥१॥ एवं तु भावेज्जा-सब्बसि साधूणं णमामि जर्सि तु णस्थि संकज्ज। जस्थ भवे परपीडा एवं च मणेण चितज्जा ॥२॥
गतं पढम, इदाणि वितिय थूलातो मुसावायातो वेरमण । तस्थ थूलगमुसावायस्स समणोवासओ पञ्चक्खाति, धूलवत्थुविसओ धूलो, जेण भासिएणं अप्पणो परस्स वा अतीवोवघातो अतिसंकिलेसे वा जायते तं ण यएज्जा, अट्ठाए अणट्ठाए वा, मुहुमो उपहासखेडादी, एत्थवि जतितब्ब, भेदा पुण पंच, तंजथा-कण्णालिए० इत्यादि, तत्थ कण्णालियं जथा अकणं कर्ण भणति विवरीयं वा इत्यादि, एवं भणेतेण भोगंतराइयं कतं भवति, पदुट्ठो वा घातं करेज्जा कारवेज्जा मारेज्ज वा ११ भोमालिये अणूसरं ऊसरं भणेज्जा वा, ऊसरं वा अणुसर,एवं अप्पसासं बहुसास बहुसास अप्पसासं, अणाभवंतंपि रागद्दोसेण आभवंत भणेज्जा, एस्थवि ते चैव अंतराश्यपदोसा विभासितव्या २) एवं गवालिए अप्पक्खीरं पसंसज्जा बहुखीरं वा णिदेज्जा गुणदोसचिवज्जओ वा, एत्थवि ते चैव दोसा ३। कूडं सक्खेज्ज करज्ज, रागेण दोसेण वा लंचेण वा करेज्जा, एत्थवि ते चेच दोसा ४ । निक्खेवं| IA||२८५३॥ अवहरति मुसावादेणं, थोवं वा ठवितं भणति, एवमादि, एत्थवि ते चेव दोसा। तस्थ मुसाचादे पुरोहितो उदाहरणं जथा णमोक्कारे, ण भणज्जा, परलोए दुग्गंधमुहादी विभासेज्जा । गुणे उदाहरणं जथा कोंकणओ सावओ, मसणं भणितं घोडए णासन्ते
दीप अनुक्रम [६३-९२]
SECSRO
(298)