________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
ख्यान
चूर्णिः
प्रत सूत्रांक [सू.]
SAE%
प्रत्या- 18 उवगूढो य, पडिवक्खनिग्गहं कातुं भणिओ-किं ते बरं देमि, तेण णिरुज्झमाणेणापि पयज्जा चरिता, पव्वइतो, एवमादि इहलोगे, परलोगे सुदंवत्तसुमाणुसचदीहाउयादिणो उदाहरणं उत्ररि भणिहिति । जयणाए य वट्टितब्ब-परिसुद्धजलग्गहणं प्राणात
पातदास(गोम)गधण्णादियाण य तहेव । गहिताणवि परिभोगो विधीए तसरक्खणडाए ॥१।। एवं सो सावगो धूलगपाणा
विरमणं ॥२८॥ 18| तिवातातो णियत्ति कातुं पंचतियारसुद्धमणुवालेति, गुणवेयालो नाम परिमाण, पच्छा ण समायरियव्वा ॥
के अतियारा ?, पंच-बंधो बहो छविच्छेदो अतिभारो भतपाणवोच्छेदो | बंधो दुविहो-दुपदार्ण चतुष्पदाणं च, अडाए अणद्वाए य, अणट्ठाए ण बङ्गति, अट्ठाए सावेक्खो जिरवेक्खे य, जिरवेक्खो णिच्चल धणितं बज्झति, साविक्खो जे संचरपासएण आलीप्रावणगादिसु य ज सकेति मुंचितुं वा दामगठिणा, एवं चतुष्पदाणं, दुपदाणं दासी वा चोरो वा पुनो बाण पढ़तओ तेण सविकमाण में बंधेतव्वाणि रक्खितब्वाणि य जथा अग्गिमयादिसु ण विणस्संति, तारिसयाणि किर दुप्पयचउप्पयाणि सावएण गेण्हितब्वाणि काजाणि अबराणि चेव अच्छंतीति । बहोवि तहेब, अणढाए णिरवेक्खो णियचेणं, साविक्खो पूर्व भीतपरिसेण होतब्ब, जदि ण
करेज्जा ताहे मम मोत्तूण गलिताए(लताए)दोरेग वा, एवं दो तिमि बारे तालेज्जा एवमादि विभासणं । छविच्छेदो अणडाए तहेव |णिरवेक्खो हत्थपायकपणणक्खाणं पियत्ताए, साविक्खो गंड वा अरतिं वा छिंदज्जा दहेज्ज वा, चतुप्पदो कण्णे लंछिज्जति
एवमादि विभासा । अतिभारो ण आरोवेतब्बो, पुर्व ताव एवं जा बहणाए जीविता सा मोतब्बा, अहण होज्जा अण्णा ला जीविता दुपए जथा सतं उक्खियेति अयारेति एवं वाहिज्जति, बइल्लादीणं जथा साभावियाओवि भराओ ऊणओ कीरति, हल-15 1२८४॥
सगडेसुचि पेलाए मुयति, आसहत्थी सुवि एस विधी । भत्तपाणयोच्छेदोण कातब्बो, तिक्षलहाए वा मरेज्जा: ताहे अण-|
दीप अनुक्रम [६३-९२]
... श्रावक-व्रतानां अतिचाराणां वर्णनं क्रियते
(297)