________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान चर्णिः
प्रत सूत्रांक [सू.]
'पात
SCRESS
दीप अनुक्रम [६३-९२]
STORRECRX
&ामणिया-णियचेहि दारक, ताए पमादेणं गणियत्तितो, कोंकणओ छेचादि गओ, पितरं अमण्णेमाणो बप्पो पप्पोक्ति वाहरति ।
C. स्थू लकोंकणओ पिसाओत्तिकाउं कंडं वाहरति, तेण सो वियो मतो, सो सायगिहे आगतो, कहि, भणति-णस्थि, सोगेण मतो, प्राणातिपरगगमणं । एवमादि । इहलोप परलोए० एवमादि, जथा कालसोयरियादीणं, एवमादि पाणातिवाते अपञ्चक्खाते दोसा। इदाणिं गुणे सत्तपदितो उदाहरण पुवं वणितं । वितिय उज्जेणीदारआ मालबेहिं हरिता, सावगदारओ सूतेण कीतो, सो तेण| बिरमणं मणिओ-लावए ऊसासहित्ति, तेण मुका, पुणो भणिओ-मारेहित्ति, सो गच्छति, पच्छा पिढेतुमारद्धो, सो कुवति, रणा सुतं, सूतो सद्दावेऊण पुच्छिओ-किं एतन्ति?, सो साहति, रायाएवि भणिओ णेच्छति, पच्छा हत्थिणा भेसावितो, तहवि णेच्छति, | पच्छा रना सीसारक्खो ठविओ, ते दारगा मोयिता, थेरा समोसढा, तेसि अंतिक पध्वतितो । ततियं-पाटलिपुत्तं णगरं, जितसत्तू राया, खमो से अमच्चो, चउव्विहाए बुद्धीए संपनो सावगो वष्णओ, सो पुण रणो हितगोत्ति अण्णेसि दंडभडभोझ्याण अप्पितो, ते तस्स संतिए पुरिसा दाणमाणसंगहिता कातुं रणो य अभिमरपयोगे णियुंजंति, गहिता य भणति हम्ममाणा-अम्हे खेमसंतगा तेण चेव णिउत्ता, खेमो गहिओ, भणति-अई सब्बसचाणं खेमंकरो, किमंग पूण रमो सरीरगस्सत्ति, तहवि वझो आणत्तो, रण्णो य असोगवणियाए अगाधा पुक्खरिणी संछण्णपत्तमिसमुंणाला, सा य मगरगाधेहिं दूरोगाहा, ण य ताणि उप्प| लादीणि कोइ ओच्चिणिउं समत्थो, जो य वज्झो आदिस्सदि सो भण्णति-एनो पउमाणि आणेहित्ति, उत्तिण्णमत्तो य मगरादीहि ॥२८॥ खज्जति, आदिट्ठो य खेमो तत्थ, ताहे उद्वेतुं णमोत्थुण अरहंताणति भणितुं जदिऽहं णिरवराधी तो मे देवता साण्णेज्यं देज्जा, सागारं पच्चक्खाणं कातुं ओगाढो, देवतासाणिोणं मगरपछिडिओ वहणि पउमाति मे उत्तिष्णो, रण्णा हरिसितेण खामिओं
RSS
(296)