________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णि
प्रत सूत्रांक [सू.]
॥२८॥
का मिति, सुहुमा-एगिदिया तेसि बहो अट्ठाए य अणडाए य, अहाए नाम जेण विणा धम्मववहारं लोगववहारं वा ण णित्थरति. 15 स्थूल| सेसगमणट्ठाए, एत्थवि सम्वत्थ जयति । बयपडिवत्तीए पुण वियप्पं एवमाह-पुचि ताव अहं भंते दिसणविसोहि पडि-IX
पात| बज्जामि, णो खल्लु मे कप्पति अज्जप्पभिति जावज्जीवाए अण्णीत्थतं वा सेसं जथा पुचि जाब विचीकतारणं
लाविरमणं वा इति, तदणंतरं च णं थूलगं पाणातिवातं संकप्पओ पच्चक्खामि जावज्जीवाए दुविहं तिविहेणं मणणं वायाए कारणं ण करेमि ण कारवोमिः तस्स भंते ! पडिकमामि जिंदामि गरिहामि अप्पाणं बोसिरामि । अत्यविवरणा सामाइयाणुसारेण णेया, केई पढ़ति- थूलगप्पाणातिवायं पञ्चक्खामि जावज्जीवाए दुविहं तिविहेणं ण करेमि ण कारवेमि* मणसा वयसा कायसा, सेसं तह पेव, एवमादि विभासेज्जा, एवं धूलगमुसाबातादिसुवि सेसवतेसु भावेतवं , जे पुण तिविह तिविहेण भणितं एवं पडिमापडिवण्णस्सत्ति कम्मि विसंए।
एत्थ पाणातिवाते के दोसा ? वेरमणे च के गुणा ?, दोसे णातुं णिवित्ती काहिति, गुणा णातुं वेरमणणिञ्चलो भविसति, एतेणावणेण तं वयं सुई घरेहित्ति । तत्थ दोसे उदाहरणं-एक्को कोंकणओ, तस्स मज्जा मता, पुत्तो से खाओ, अण्णं दारिक मग्गति, दारिक दायिकभएणं कओवि ण लमति, कोंकणगेणं गातं-दारका दायिकमएणं ण कोईवि देति, ताहे मारे
P॥२८२॥ ववसितो, अद्दलक्षणं रमितुमारद्धो, कंडं बाहेतूणं पुत्र पेसेति-जाहि कंडं आणेहिति, अण्णं कंडं वाहेतूर्ण बप्पो पप्पोत्ति बाहरेतो है मारितो । वितिय उदाहरण-कॉकणओ अवरण्हे छेत्ताणं पच्चुवेस्खणहाए पडिओ, पुत्तो से खालओ पिङ्कजो पापियो, भब्जा
दीप अनुक्रम [६३-९२]
(295)