________________
आगम
(४०) |
vभाग-5 "आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्यारूपान चूर्णिः
HYEG
प्रत सत्रांक [सू.]
MUSAEENA
R
दीप अनुक्रम [६३-९२]
साध्वेक्कमेक्कस्स पाए पडति, मा भट्टारया ! मारेह, तेणं विहाणेणं सब्बे पाएसु मोरपिच्छेण अंकिता, मुसित्ता गता, पमाते रनो दा कहियं. थेरी भणति-संजाणामि जदि पेच्छामि, किह १, भणति-अंकियनि, तम्मि णगरे जे मणूसा ते सहाविता, थेरीए गाया, ताहे।
गहिता, असुगाए गोट्ठीए मुस(सिय)ति, सो सावओ गहिओ, थेरी भणति ण पविट्ठो एस, अण्णो य लोगो भणति-एस एरिसक। SIन करेतित्ति, अण्णे भणंति-ते बत्तीसं गोढिगा, तेहिं कहिअ--ण एस चोरो, मुक्को पूजितो य, इयरे सासिया, सावगस्स गुणो|
इयरेसिं दोसो इत्यादि । अविय-सावगेण गोट्ठीए चेव ववसिय जदि परिमविज्जति होरति वा एवमातीहि कारणेहिं ताहे जा कुलपुत्वा तत्थ परिवसति तत्थवि ओहारगं हिंसादिएसु न देति णवि चा ताणं आयोट्ठासु ठातित्ति, सम्वत्थ जयति,उचितं मोत्तण
कलं दब्वादिकमागतं च उक्करिस । णिवडियमवि जाणतो परस्स संतं ण गेण्हिज्जा ॥१॥तं च पंचातिचारवि है सुद्धं वेरमणं, तेच तेनाहड इत्यादि, तत्थ तेनाहर्ड ज चोरा आणेत्ता पच्छण्णं चौराहत विकिणति त न गेण्डियन्वं, तत्थ |
चोरपडिच्छगादयो दोसा शतकरपयोगो तदेव तस्य कर्म तस्करः तेसिं भत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगेसु ण बहियवं २। विरुद्ध ण विदिण्णं गमणागमणं गामाईहिं तं जो अतिकमति अदिण्णादाणातियारे बद्दति ३। कूडतुलाए महल्लीए घेतु धुडीलयाए पडिदेति, माणेवि पत्थगादिणा खुडुलएणं देति महल्लएण गेण्हति, पडिमाणेवि विभासा । तप्पडिरूवं कूडरूवे करेइ | सुबनवितए दीणारे करेति,तेल्लस्स रुक्खतेल्लादि घते वसादि सुवनस्स जुत्तिसुवनादि एवमाति विभासा । एते परिहरतेण अदिण्णादाणवेरमणमणुपालियं भवति । इणमवि चिंतेयब्वं अदिण्णदाणेदिणिव्व (दाणाउ णिच्च) विरयाणं। समतिणमतिमुत्ताणं णमो गमो सव्वसाहणं ॥१॥जतियं गयं ।
(301)