________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [गाथा-], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३],
भाष्यं [२३८-२५३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
॥२८० ॥
वरणं, चोरेण भण्णति---एवं दव्वं गेण्हाहि, एवं विज्जं देहि सौ सट्टो वितिगिच्छिति सिज्झेज्जा णवत्ति तेण दिण्णा, सो चोरो चिन्तेति समणोवासओ कीडियाएवि पार्वणेच्छति, सच्चमेतति, सो साहेतुमारो, सिद्धा, इतरो सगेवेज्जो गहिओ, तेणं लोगो मेसितो, ताहे मुको, सावओ जातो, एवं णिव्वितिकिच्छेग होतव्यं । विदुगुच्छत्तिवि भण्णति, ण किर पत्रयणे दुर्गुछा कातब्वा, तत्थ उदाहरणं सडो पंथे पच्चते वसति, तस्स धूताविवाहे किहवि साधुणेो आगता, सा पितुणा भणिता-तुमं पुत्ता ! पडिलामेहिति, सा मंडिया पसाधिता पडिलाभेति, साहूणं जल्लगंघो तीए अग्घातो, सा हिदए चिन्तेति अहो अणवज्जो भट्टारएहिं धम्मो मणितो, जदि पुण फासुएणं व्हाएज्जा तो को दोस्रो होतो ?, सा तस्स ठाणस्स अणालोतियपडिकंता कालं किच्चा मगधाए राहगिहे गणियाए पोट्टे आयाता, अण्णे भगति - वाणिगिणीए गन्भगता, तेणं चेत्र अरतिं जणेति गम्भपाडणेहिं पाडेतुं मग्गति, जाया समाणी उज्झिता, सा गंधेण तं दे वासेति, सेणिते य तेणंतेण गच्छति भट्टारगं बंदतो, सो संधावारो तं गंधं ण सहति रक्षा पुच्छितं किं एतं ? तेहिं कहितं-दारियाए गंधो, तेण गंधण दिडा. भणति एसेव ममं पुच्छति, गतो, वंदित्ता पुच्छति, भट्टारतो पृथ्वभवं कहेति, भणेति कहिं एसा पच्चणुभविहिति सुहं वा दुक्खं वा ?, भट्टारतो भणति एतेणं कालेणं वैदितं इदाणिं तवच्चेव भज्जा भविस्सति, अग्गमहिसी य वारस संवच्छराणि, अष्णे भांति अट्टमे, जाय तुझं रममाणस्स पट्टी हिंसोलीणं काहिति तं जाणेज्जासि, गतो वंदिता । सा य अवगतगंधा एगाए आहीरीए गहिया, जोब्वणत्था जाता, कोमुदिवासरे माताए समं आगता, अमओ सेणिओ य पच्छंणं कोमुदिचारे ऐच्छंति, तीसे दारियाए गायसंफासो जातो, सेणिएणं अज्झो ववणेणं णाममुद्दा दसिताए तीसे बद्धा, अभयस्स कद्देति णाममुद्दा पट्टा, मग्गाहि, तेण मणूसा बारीए बढाए एकेक णीणिज्जंवि, सा
(293)
सम्यक्याविचाराः
॥२८० ॥