SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४०) | भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3 प्रत सूत्रांक [सू.] णीसक०, ५ देसे जथा थोवेण पाणियमग्गण तलाय भिज्जति एवं जो संक करेति सो विणस्सति, जथा वा सो वेज्जापायो, I ख्यान 121 बेज्जाए मासा, तेहिं परिमज्जिता, अंधकारे लेहसालीगता दो पुत्ता पियन्ति, एगो चिंतेति-एताओ मच्छिगाओ, तस्स संकाए | अतिचाराः चूर्णिः | वग्गुली वाधी जातो, मतो य, वितीओ चितेति-ण मे माया मच्छिया देवत्ति, सो जीवितो, एते दोसा, अहवा अंडगणातं तदा ॥२७९॥ G है हरणं माणितव्वं । कंवा ण कातव्वा, जथा इमोवि सरक्खधम्मो तच्चन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जथा सो मंडि| सुणओ । अहवा राजा आसेणं कुमारामच्चो य अवहिता, अडविं पविट्ठो, छुहापविद्धा वणफलाणि खायंति, पडिणियत्ताणं राया चिंतेति-कोंडगपूर्वगमादीणि सम्बाणिवि खामि, आगता दोषि जणा, रायाए पता भणिता-जं लोके पसरति तं रंधेहत्ति, तेहिं रद्धं, | उपद्ववियं च रनो, सो राया पेच्छणायदिटुंतं करेति, कप्पडिया बलिएहिं धाडिअंति, एवं मिट्ठस्समोगासो होहितित्ति कणकुंडमंड गादीणि खइताणि, सेहिं सूलेण मतो । अमच्चेण चमणविरेयणाणि कताणि, सो आभागी भोगाणं जातो, इतरो विणडो ॥ | वितिगिच्छाए सावओ गंदीसरदीवगमणं मित्तआपुच्छणं, विज्जाए दाणं, साहणं, मसाणे तिपायसि कयसि कजं, हेडा इंगाला, खाइरो य मूलो, अदुसतं बारे परिजवेत्ता पादो छिज्जति, एवं बितिओ, वतिये पच्छिण्णे आगासे वच्चति । केति भणंति-कट्ठसतं | सिककपादाण कातूर्ण एकेक पादं एकसि वारा परिजवेउं छिज्जति, एवं अट्ठसतेणं वाराहि असते पादाणं छिदितवं, तेण साल विज्जा गहिता, कालचाउद्दसि रति मसाणे साथेति, चोरो य णगरारक्खिएहि परमंतो मसाणमतिगओ, बेढेतूण ठिता पभाते घेप्पिहितित्ति, सो य भमंतोतं विज्जासाधगं पेच्छति, ते पुच्छति सो चोरो, सो भणति-विज्ज साइमि, केण ते दिग्णा', सा-1 EREGAO दीप अनुक्रम [६३-९२] (292)
SR No.035055
Book TitleSachoornik Aagam Suttaani 06 Aavashyak 3 Niryukti Evam Churni Aagam 40
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherParam Anand Shwe Mu Pu Jain Sangh Paldi Ahmedabad
Publication Year2017
Total Pages343
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy