________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) | अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-, नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.]
प्रत्याख्यान चूर्णि : ॥२७८॥
साधुतेहिं भणित, पच्छा तेण दिण्णा धूता, सो सावओ जुतयं घरं करेति, अण्णदा तस्स अम्मापितरो भवं करेंति भिच्छुगाणं, ताई भणंति-अज्ज एकस्सि बच्चाहित्ति, सो गओ, भिच्छुएहिं विज्जाए अभिमंतूण फलं दिण्णं, तेण चाणमंतरीए अधिडिओ गिर गावाः गतो, तो सावगीतं भणति-भिच्छुगाणं भचं देमित्ति, सा णेच्छति, दासरूवाणि सयणा य आढत्ता सज्जेतुं, साविया आयरियाणा गंतु कहेति, तेहिं जोगो पडिदिष्णो, सा वाणमंतरी णट्ठा, सो सावओ जाओ, पुच्छति-किह व किं वति ?, कहिते पडिसेहेति । अण्णे भणंति-तीए वलम्मि जेमावितो, पच्छा सुत्थो साभाविओ जाओ भणति-अम्मापिउच्छलेण है मणा बंचितोति, तुं किर फासुगं साधूर्ण दिणं, एरिसिया आयरिया कहिं मग्गितम्या, तम्हा परिहरेज्जा । वित्तीकंतारेणं देज्जा जथा-सोरट्टओ सड्डो
उज्जणि बच्चति, दुक्कालो, रचपडेहि समं पच्चंतस्स पत्थयणं खीणं, तच्चणिएहि भण्णति-अम्ह एवं पहाहि तो तुज्झवि दिज्जि-15 &ाहिति, तस्स पोट्टसरणिया जाता,सो तेहि अणुकंपाए चीवरेहिं वेढिओ,सो णमोक्कारं करेंतो कालगतो, देयो बेमाणिओ जाओ, जालं
ओहिणा तच्चणियरूवं पेच्छति, ताहे सभूसणेणं हत्थेणं परिवेसेति, सट्टाणं ओभावणा, आयरियाणं कहणं च, तेहिं भणितं-जाह | अग्गहत्थं घेत्तूण मणह-घुज्झ गुज्झगति, तहिं जाइतु अग्गहत्थं घेत्तूण भणियं णमोअरिहंतार्ण तु बुझ गुज्नया, स बुद्धी, बंदिता लोगस्स य कहेति जथा ण एत्थ धम्मो, तम्हा परिहरेज्जा ।।
तं पण संमनं मलं गुणसताण, तं पंचअयारविसुद्ध अणुपालेतवं. जथा संका०५. तत्थ-सका ण कातण्या-किं पतं एवं णवित्ति, गुरुसगासे पुच्छितव्यं, सा संका दुविहान्देसे सम्बे य, देसे किं जीवो अत्थिी पत्थिी एवमादि, अण्णतरे देसे, सच्चे किं ॥२७८॥ जिणसासणं अस्थि णस्थिति?, एवं तित्थगरा, देसे सवे वा संका ण कापच्चा, किं कारणं, गीतरागा दि सर्पशा० तमेव सच्चा
दीप अनुक्रम [६३-९२]
(291)