________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
[सू.]
प्रत्या18 भणति कत्तिओ-संदिसह, राया मणति-परिवेसेहि, कत्तिओ भणति-ण बद्दति अम्ह, तुज्झविसयवासी कि काहामि !, जदि पञ्च- जा
समाचार ख्यान इओऽहं होतो तो ण एवं होतं, पच्छा परिएसिओ, सो परिवाओ अंगुलिं चालेति-किह ते, पच्छा सो तेण णिवेगेण पन्या चूर्णिः तिओ णगमहऽहसहस्सपरिवारो मुणिमुव्वयसामिसगासे, वारस अंगाणि अधांतो वारस वासाणि परियाओ, मासिएणं भत्तणं सो
सोधम्मकप्पे सक्को जातो। सो परिवायतो तेणाभियोगेण आभिउग्गो एरावणो जावो, पासति सक्कं, पलायितो, गहितो, सक्को । ॥२७७॥
विलग्गो, दो सीसाणि कताणि, सक्कोवि दो जातो, एवं जावतियाणि विउग्वति तावतियाणि सक्को विउब्वति,ताहे णासितुमारद्धो, सक्केणाहतो पच्छा ठिओ, एवं रायाभियोगणं देंतोवि णातिक्कमति, केत्तिया एरिसया होहिं तित्ति जे उ पब्धहस्संति वा, तम्हार ण दातव्यं । गणाभियोगणं जथा वरुणसारथी, गणथेरातीहिं अब्भत्थेऊण 'मुसले संगामे णिउत्तो, एवं कोवि सावओ गणाभियोगेणं भत्तं दवावेज्जति,गणो णाम समुदयो । एवं बलाभियोगेण विवसीयंतओ दवाविज्जते भचादि । देवताभियोगेणं जथा| एगो मिहत्थी सावओ जातो, तेण वाणमंतराणि उज्झिताणि, एगा वाणमंतरी पदोसमावण्णा, तीए तस्स गाविरक्खओ जुत्तो गावीहिं अवहितो, जाहे विउलाणि जाताणि ताहे आधिवा महिला, साहति, तज्जेति-किह ममं उज्झति पावेत्ति, सो सावओ चितेति-णवरं ममं धम्मातो विराधणा मा भवतु, ताहे सा भणति-ममं अच्चहि,सो भणति-पडिमाणं अवसाणे ठाहि, आम, ठविता, 18/ ताहे गावीओ दारओ य आणीतो, एरिसा केत्तिया होहिंति' तम्हा ण देजा । एवं दन्वाविजंतोऽवि णातिचरति । गुरुनिग्गडेणं
M२७७॥ गुरुणिग्गहो अरहंतचेतियपवयणसरीरमादििण तेण, तत्थ उदाहरणं उवासगपुत्तो सावगाधूतं मग्गति, सावओण देति, सो सट्टत्तXणणं साधू सेवेति, तस्स भावतो उवगतं, पच्छा साधति, एतण कारणणं पुन्वं दुको मि इदाणि सम्भावतो, सावओ पुच्छति ||
दीप अनुक्रम [६३-९२]
(290)