________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं (२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
दीप अनुक्रम [६३-९२]
प्रत्या- वा पुचि अणालितएणं आलवित्तए वा संलवित्तए वा कल्लाणं मंगल देवयं चेतियन्ति पज्जुवासित्तए वा तेसिं असणं वा पाणं वा४४ राजामियोख्यान
दातुं वा अणुप्पदातुं बा, णण्णत्थ रायाभियोगेणं गणाभियोगेण बलाभियोगणं देवयामियोगेणं गुरुणिग्गहणं वित्तीकंतारेणं चूर्णिः
वा इति । आह-रागद्वेषभाक्त्वं', उच्यते, सद्भूतार्थतया यो नैव ब्रह्मचारी नाप्यहिंसका लुब्धः मिध्यादृष्टिः अणार्जवः तस्य प्रणामः ॥२७६॥15 कृतोऽफलः कम्मबंधो य, असम्भावुब्भावणाए अप्पपरणासणं च,तं दटुं अण्ण तिथियाणं इमं सोहणंति मती भवति बला बंभलत-४
लीगमणं, अहुणोगाढाणं च बला बंमलतं भवति, अण्णउत्थिते य बंदमाणस्स बहू दोसा भवति, संदसणाओ पेम्मं वहति, पच्छा.
अभियोगादीहिं मिच्छत्तं णज्जा, मिच्छदिट्ठीणं सिद्धत्तं सावगोवि अम्हचए वंदति, पुवावलणेपि एते दोसा, तेसिं च जदि असप्रणादि देति तो लोग बुग्गाहेति- अम्हं दायब्वं चेव, जेण सावगावि देंति, एवमादी बहू दोसा, अयगोलसमत्ति य कातूण तेणडू लावायणएण सावगस्स सयणपरियणो संबंधं गच्छेज्जा, ततो तेसिं विणासो होजा, तं वा दट्टणं अण्णे तमि अण्णउहिए बहुमाणं | करेज्जा, सो वा तं जणं बुग्गाहेज्जा, आलावो एक्कासं, बहुसो संलाबो, असणादीणि पसिद्धाणि, दाणेवि पक्कअंतसो से पावं|
| कम्मं चज्झति तेण न देति, कोलुणियाए पुण देतिवि, जतणाए, ण वा धम्मोत्ति, अण्णत्थ रायाभिओगणत्ति रायाभियोगे मोत्तूण INणो कप्पति, रायाभिओगेण पुण दवाविज्जतिवि, जथा सो कत्तियसेट्ठी
। तत्थ हस्थिणापुरं णयरं जियसत्तू राया कत्तिओ णगरसेट्टी गमट्ठसहस्सपढमासणिओ, एवं बच्चति कालो, तत्थ परिवालाओ मासंमासेण खमति, सो सम्बो आढाति, सो से पदोसमावण्णो, छिद्दाणि मग्गति, अण्णदा णिमंतेति राया पारणए, सो
णेच्छति, राया आउट्टो भणति,जति णवरि कत्तिओ परिवेसेति तो जिममि, राया भणति-एवं करेमि, समणूसो राया कत्तियघरं गतो,
SACAक
(289)