________________
आगम
(४०) |
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक [सू.]
प्रत्या- तह भावणा गेया॥॥ भगोवा अतियारोवा एतेसु मवेति । रागहोसकसाया परीसहायणा पमाया य । एते अवराहपदायाशायाख्यान
सूत्र जत्थ विसीदति दुम्मेहे।शातत्थ समणावासओ पुषामेष मिच्छत्तातो पडिक्कमतीति,से य मिच्छत्तं दव्यओ भावओ,तत्थ दब्बओमेदाः चूर्णि
आगमणोआगमादी व अणेगविह,भावती पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तच्चभावासदहणासग्गहादिलिंगे असुभे आयपरिणामेट्र टपण्णत्ते, तं तिबिह-संसइयं अभिग्गहितं अर्णाभग्महितं च,णिमित्तं पुण एतस्स अधोधो असदमिनिवसो संसओ वा, पडिक्कमणं पुण है
मिच्छत्तातो संमत्तगमणं, अत एवाह-संमत्तं उपसंपज्जतित्ति,से य सम्मत्ते पसस्थसम्मतमोहणीयकम्माणुवेयणोवसमखयसमुत्थे पसमसंवेगादिलिंगे सुभे आयपरिणामे पण्णते,तस्सोवसंपत्ती सहसंमुइयाए परवागरणणं अण्णसिं वा सोच्चा, तस्थ सहसंमुतियाए जातीसरणादिणा, तत्थापरो तित्थगरो तस्स वागरणणं, अण्णोणं अण्णे तित्थगरवतिरिचा साधुमादी तेर्सि भत्तिबहुमाणविणयपज्जुवासणा, सुस्सूसधम्मरागादिणा सोऊण सबुद्धीए सत्थवेयणेण, परस्स देसणमोहविसुद्धीए एवं भवति । मिच्छत्तातो अपडिक्कतस्स दोसा-मिच्छत्तपरिणतो जीवो कम्मघणमहाजालं अणुसमयं बंधति, तचिवागेण जातिजरा-14 मरणादिवसणसतसंसारं परियहर, पटिकतस्स पुण गुणा सुदेवत्तसुमाणुसत्तादि मोक्खपज्जवसाणत्ति । तत्पुनः सम्पत्वं यथा| कुब्यादिभूमी मुष्ठु परिकर्मितायां यदि चित्रं क्रियते तदा शोभनं राजते, एवं यदि सम्यक्त्वं सुष्टु मिथ्यात्वा सुपरिसुद्धं कृत्वा | ब्रतान्यारोप्यन्ते ततस्तानि व्रतानि विशुद्धिफलानि भवंति अतः सम्यक्त्वं सुपरिसुद्धं कर्तव्यं इत्युपदेशः। .
तस्स मिच्छत्तातो पटिकतस्स सम्मत्तरसायणं ओगाढस्स इमा जतणा, जपणा नाम ससत्तीए अगप्पपरिहारो, णास कप्पति-12 अज्जप्पमिति अण्णओस्थिए वा अण्णओस्थितदेवताणि वा अण्णोत्थितपरिग्गहिताणि वा चेहयाणि बंदित्तए या णमंसिचए
दीप अनुक्रम [६३-९२]
२७५
BREAL
(288)