________________
आगम
(४०)
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सुत्रांक [सू.]
|ओहेणंति समासतो । तत्थ साभिग्गहा मूलगुणेसु वा उत्तरगुणेसु वा एमम्मि वा अणेगेसुपा उभयाभिग्गहा वा मवंति, मिरमि-ना
भेदाः द ग्गहा णाम केवलदसणमेतेण सावगा जया कण्हसच्चतिसेणियादी । एते चेव दोषि विभज्जमाणा अदुविधा भवंति। कई:-- चूर्णिः
दुविहं तत्थ जे ते एग या अणेगा वा अभिग्गहे अभिगेण्हंति ते दुविहं तिविहेणं दुविहं वा एक्कविहेणं एक्कविहं वा ॥२७॥18॥ तिविहेणं एकविहं दुविहेण एकविहं वा एक्कविहेण, एते छप्पगारा, उत्तरगुणसावगो सत्तमो, अविरयसम्मदिट्ठी अडमी । एते
हाव अट्ठपिहा विभज्जमाणा बत्तीसतिविहा मति, कही-जे ते आदिल्ला छप्पगारा ते ताव तीसविहा, कह', पणगचतुक्कं० 21॥१६५०॥ पंचाणुष्वतिए अभिग्गडे ६ भेदा चतुअणुष्वतिए अभिग्गहि ६ जाव एगमि६ फ, एते तीस मूलगुणसु, खिप्पण्ण एक्कतीसमो उत्तरगुणसावओ अविरतसम्मदिही बत्तीसतिमो । मणिता बनीसतिविधा।
हिस्संकित० ॥ १६५८ ॥ जे ते साभिग्गहा य मिरभिग्गहा य ओहेण विभागेण भणिता, एतेसि णिस्संकितणिक्कषित-18 णिबितिगिच्छताअमृढदिहीहि होतब्ब, एतेसिं तिणि आदिल्ला सम्मत्तइयारसु वश्चिज्जिहिति, अमूढदिड्डी सामाइए सुलसा पुग्ववचितमदाहरणं एतेत्ति जे मणिता एते चेच पतीसतिविहा विगप्पिज्जमाणा करणतिगजोगतिगकालतिएण विसासज्जमाणा अणेगविगप्पसहा भवतीति वयोति । एतेसिंपुर्ण मलगुणाणं उत्तरगुणाण य आधारवरधु सम्मत्तं, जथा चित्रस्य मूलाधारा कुब्यादिः, कुब्धायभावे चित्रकर्माभावः, एवं सम्यक्त्वाभाचे मलगुणउत्तरयुणानामभाव इतिकत्वदच्यत-समणीवासीIR७४। |पुब्बामेष मित्तातो पडिकमति, संमत्तं उपसंपज्जति ।। सूत्र इत्यादि।
तत्थ पाहुडिया-जारिसओ जतिभेदो जह जायति जह व पत्थ दोसगुणा । जयणा जह अतियारा भंगो
दीप अनुक्रम [६३-९२]
SAMHASE
RECECARRERABADY
(287)