________________
आगम
भाग-5 “आवश्यक"- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) | अध्ययनं [६], मूलं [सूत्र /६३-९२] / [गाथा-], नियुक्ति : [१६५२-१७१९/१५५५-१६२३], भाष्यं [२३८-२५३]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान चूर्णिः
प्रत सुत्रांक [सू.]
॥२७३॥
अतिस्थापचक्खाणं जहा अतित्थ बंभणाण एवमादि । पहिसेहपञ्चक्खाणं णस्थि में तुर्म मग्गसि । भावपञ्चक्वाण दुबिह-सुतपच्चक्खाणं णोमुतपच्चक्खाणं च, जं तं सुतपच्चक्खाणं तं दुबिह-पुब्बसुतकणोपुबसुतपच्चक्खाणं, पुवतपणाम समस्य ४ पुर्व णवम जे तं, णोपुव्वसुतपरचक्खाणं तं अणेगविहं, तं० आतुरपच्चक्खाणं महापच्चक्खाण, इमं पच्चक्खाणज्झयणं जंत मेदाः &ाणोसुतपच्चक्खाणं,तं दुविह-मूलगुणपच्चक्खाणं उत्तरगुणपच्चक्खाणं च, जे तं मूलगुणपच्चक्खाणं तं दुविहं-सवमूलगुणपच्चक्खाणं | देसमूलगुणपञ्चक्खाणं च,सव्यमूल पंच महव्यता,देसगुणमूलपच्चक्खाणं च पंचं अणुव्वता,उत्तरगुणपच्चक्खाणं दुविह सबुत्तरगुणपच्चक्खाणं देसुत्तरगुणपच्चक्खाणं च, सव्युत्तरगुणपन्दसावह अणागतमतिक्कंतं०॥१६६१शाएतं दसविहं,देसुत्तरगुणपच्चक्खाणं सत्तविहं तिमि गुणञ्चताणि चत्तारि सिक्खावताणि, एवं सत्तविहं, अहवा उत्तरगुणपच्चक्खाणं दुविहं- इत्तिरिय आवकाहयं, जथा | णियंटितं, तं दुक्खिमादिमुवि जं पडिसवति, सावगाणं च तिमि गुणबतानि आवकहिताणि, साधूर्ण केति अभिग्गहविसेसा सावलागाणं च तिमि गुणब्बतानि आवकहिताणि,साधुणं केति अभिग्गहबिसेसा सावगाणं चत्तारि सिक्खावताणि इत्तिरियाणित्ति,तत्थ
तं सब्बमूलगुणपच्चक्खाणं तस्थिमा गाथा पाणवह मुसावाए॥२४३शाभासमणाणं जे मूलगुणा ते सव्वमूलगुणपच्चक्खा प्रणति भण्णति, तंजथा सध्याओ पाणातिवाताओ वेरमणं, तिविहं तिबिहेणंति जोगत्तियं करणत्तियं च गहितं, रथ तिविति न करेमि न कारवेमि करतंपि अण्ण ण समणुजाणामि, तिविहंति मणसा वयसा कायसा । एवं पंचमु महन्यतेमु भणितव्यं ।। ॥२७॥
इदाणि देसमूलगुणा एते चव देसओ पच्चक्खाति, तं सावयाणं पंचविहं इम-थूलाओ पाणातिवायाओ बेरमर्ण जाव इच्छा-1 परिमाणं । तत्थ ताव सावगधम्मस्स विधि वोच्छामि ते पुण सावगा दुविहा-साभिग्गहा य णिरभिग्गहा प०॥ १६५४ ॥
दीप अनुक्रम [६३-९२]
SARKI
... अत्र श्रावक-व्रतस्य भेदा: वर्णयते
(286)