________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
दीप
अनुक्रम [६३-९२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः+चूर्णि:) 3
अध्ययनं [६], मूलं [सूत्र / ६३-९२ ] / [गाथा-], निर्युक्ति: [ १६५२-१७१९/१५५५-१६२३],
भाष्यं [२३८-२५३]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत्याख्यान
चूर्णिः
॥२७२॥
बंदणगाणि विधीए कातुं पच्चखाणस्स उबट्टाइज्जति, तं कतिविदं केरिस वा पच्चक्खाणंति, भण्णति, अण्णे भांति जो पुठिंब वणदितो कतो सो इर्हपि कातव्यो, जो परिमद्दणादाहिं ण सुज्झति सो उववासादीहिं अपत्थपरिवज्जणादीहिं सोधिज्जति, एवं इहंपि जो अतियारो आलोयणपडिकमण का उस्सग्गेहिं ण सुज्झति सो तवेण पच्चक्खाणेण य विसोधिज्जति, एतेणाभिसंबंधेणाग| तस्स चचारि उणियोगद्दाराणि उवकमादी जहा हेट्ठा वण्णतव्वाणि तस्थाधिगारो गुणधारणाए, गुणा णाम मूलगुणे, उत्तरगुणा उवरिं भष्णिर्हितित्ति | णामणिष्फण्णे पच्चक्खाणंति, तत्थ इमाणि दाराणि
पच्चक्खाणं पच्चक्रखाओ० ।। १६५२ ।। पच्चक्खाणं पञ्चकखाओ पञ्चकवेयं परिसा कहणविधी फलति एते छन्भेदा, अहवा पच्चक्खाणंति आदिपदस्स इमे छन्भेदा-णामपच्चक्खाणं ठेवणापच्च० दव्वप० अदिच्छप०पडिसेहप० भाव पच्चक्ख: णन्ति, णामठवणाओ गताओ, दव्वपच्चक्खाणं दव्वणिमित्तं दब्बे वा, दव्वेण वा जथा रयहरणेणं, दव्वेहिं वा दव्वस्स वा दव्वाण चा | दव्वरूवो वा जं पच्चक्खाति एवमादि दब्वपच्चक्खाणं । तत्थ रायसुता उदाहरणं
एमस रणो धृता अष्णस्स रण्णो दिण्या, सो य मतो, ताहे पितुणा आणीता, धम्मं करेहित्ति भणिता पासंडीणं दाणं देति, अण्णदा कत्तिको धम्ममासोति मं ण खामित्ति पच्चकखातं, पारणए दंडिएहिं अणेगाणि सत्तसहस्वाणि मंसत्थाए उवणीताणि, ताहे भत्तं दिज्जति सा मुंजति, गाणाविहाणि मंसाणि दिज्जति, तत्थ साधू अदूरेण वोलेन्ता णिमंतिता, भत्तं गतिं, मंसण इच्छति सा भणति--किं तुब्भं कत्तिओ ण पूरितो, तेण भण्णति जावज्जीवं अम्हं कत्तिओ, किं वा कहं वा ?, ताहे तेहिं धम्मो कहिओ मंसदोसा य, पच्छा संबुद्धा पव्वइया । एवं तए पुब्बं दव्यपच्चक्खाणं, पच्छा भावपच्चक्खाणं जातंति ।
(285)
पत्याख्यानस्य भेदाः
||२७२॥