________________
आगम
(४०) |
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
ख्यानचूर्णि
*GA
||गाथा||
प्रत्या- पदुहाए कोलाइलो कतो, रग्या वज्झो आणत्तो, णिज्जमाणो भज्जाए से मित्तवतीए सावियाए सुतं, सुन्वाणजक्खस्साराहणाकाउ-प्रत्याख्या
मस्सगं ठिता, सुरसणास्तवि अट्ठ खंडाणि कीरतुत्ति खंघे असी वाहिओ, सव्वाणजखेण पुष्कदामं कतो, मुको रण्णा पूजितो, ताहेनस्य भेदाः
४ मित्तवतीए पारिता तथा सोदासत्ति सोदासो राया जथा णमोक्कारे खग्गत्थं, भण्णति-कोइ विराधितसामण्णो खग्गो समुप्पण्णोx ॥२७॥ & बढाए मारेति, साधू पधाविता, तेण दिट्ठा, आगतो, इतरेवि काउस्सग्गेण ठिता, ण पहवति, पच्छा दवण उपसंतो । एतदैहिक
| फलं, णिज्जरा देवलोगो मुमाणुसच गेब्बाणगमणं, कहं , तत्थ गाथाओ-'जह करकयो णिकिंतति दाऊं पत्तो पुणोवि | वच्चतो.॥ २७॥ भा०॥ काउस्सग्गे जह सुट्टितस्स० ॥ १६४ ॥ इमा काउस्सग्गे परंपरसुहबेल्ली जथा
संवरेण भषे गुत्तो, गुत्तीए संजमुत्तरो । संजमेण तवो होति, तवातो होति णिज्जरा ॥१॥ णिज्जराए मुहं कंमं, खीयते कमसो सदा । आवासगेसु जुत्तम्स, काउस्सग्गे विसेसओ ॥२॥ पया इच्छितवा, तस्थ गाथाओ २ पूर्ववत् ॥
काउस्सग्गणिज्जुत्तीचुण्णी सम्मत्ता।। अथ प्रस्याकयानाध्ययन-मणितं पंचमजायणं, दाणिं छ8 पच्चक्खाणायणं मण्णति, अस्य पायमभिसंबंधा-आ-RI॥२७॥ मस्सगं पत्थुतं, तस्थ य जथा सावज्जजोगा विरतिमादीणि पत्तकालमवस्सं कायव्वाणि, एवं पच्चक्खाणमावि पत्तकालमवस्स kी कातन्वमिति एवं बभिज्जति । पाभातियावस्सये य- अंतिम काउन्सगंग कातुं पच्चक्खातब दिदए ठवेता उस्सारतुं चठवीतत्यप-1
दीप अनुक्रम [३७-६२]
... अत्र अध्ययनं -५- 'कायोत्सर्ग' परिसमाप्तं
S... अत्र अध्ययनं -६- 'प्रत्याख्यानं आरभ्यते
(284)