________________
आगम
(४०)
For+aa
प्रत
सूत्रांक
+
|| गाथा ||
टीप
अनुक्रम
[३७-६२]
भाग-5 "आवश्यक" मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3 निर्बुक्तिः [१२४३-१६५९१ / १४१९- १५५४
भाष्यं [२२८-२२७]
अध्ययनं [५] मूलं [सूत्र / २७-६२ ] / [गाथा-] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कायोत्सर्गा ध्ययनं
॥२७०॥
रस्स से कहेंति- एसा खमणेहिं समं, सो न सदहति, खमगस्स भिवखड्डा म तिगतस्स कणुयं लग्गे सुभद्दार जीहाए फेडितं, तिलगो से खमगनिलाडं पासिष्णं संकंतो, उवासियाहिं सायगो सित्ति भत्तारस्त से साम्रयं दरिसियं, पत्तियं ण, तहावि मन्दमणुयतति, सुभद्दा चिंतेति किं चित्तं जदि अहं गिहत्था छोभगं लहामि, जे सासणउट्टाहो एवं कई काउस्सम्गं ठिता, देवो आगतो, संदिसाहि अयसं संपमज्जाहित्ति, देवो भणति एवं अहं चचारिवि णगरदाराणि ठपहामि, भणीहामि य-जा पतिवता सा उघाडेहित्ति, तुमं चैव उघाडिसि, सयणपन्चयनिमित्तं चालणिगतमुदगं दरिसेज्जादि अणिग्गलंतं, आसासेऊण गज, ठतियाणि, अद्दण्णो जणो, आगासे वाया मा किलिस्सह, जा सती सयणेण चालणीगतमुदगमगलंतं घेणऽच्छोडेति ( सा उग्वाडेति) कुलबहुबग्गो किलिस्तो ण सक्केति, सुभद्दा सयणमापृच्छति, अविसज्जैताणं चालणीगतेण उदगेण पाडिहरे दारसिते विसज्जिता, ओवासि ताओ पर्वधिति एसा किल उघाडेहिति, चालणिगत से उदगं ण गलतिति बिसण्णाओ, ततो महाजणेण सम्मुस्सुतेण दीसंती गता, अरहंताणं णमोक्कारं काऊणं चालणीओ उदगेण अच्छोडिता दारा, महता कोंचारखं करेमाणा तिमि दारा उग्घाटिता, उत्तरं न उग्घाडितं भणितं जा मए सरिसा सा एतं उघाडेज्जा, तं अज्जवि अच्छति, नगरे जणेण साधुक्कारो कतो, सक्कारिता य एवं इहलोइयं काउस्सग्गफलं, अण्णे भणति वाणारसीए सुभद्दाए काउस्सग्गो कओ एलकच्छुप्पत्ती भाणितब्बा राया ओदिओदएत्ति, उदितोदयस्स रण्णो भज्जालोमा पज्जोयणिवरोहितस्स उवस्सग्गुवसमणं जातं, कहाणगं जथा णमोकारे । सेट्टिभज्जा यत्ति चपाए सुदंसणो सेट्ठिपुत्तो, सो सावमो अट्टमचा उदसीसु चच्चरेसु उवासगपाडमं पडिवज्जति, सो मद्दादेवीए परिथज्जमाणो णेच्छति, अण्णदा बोसटुकायो देवपडिमति तत्थ बेडिओ, चेडीहिं अंडरं नीओ, देवीए निबंधेकतेणेच्छति,
(283)
कायोत्सर्ग
फलं सुभद्रादीन्युदाहरणानि
॥२७०॥