________________
आगम
(४०) ।
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
[सू.
||गाथा||
कायोत्सा 8 ठावितव्वं , तत्थ
कायोत्सर्ग ध्ययन
चउरंगुलमुह०॥ १६४२ ॥ चउरंगुलं पदांतरं कातव्वं, उज्जुगहत्थे मुहपोती रब्बए रजोहरणं, दोहिवि पासेहिं दोवि ॥२६८
हत्था लंबिज्जति, घर्ण चोलपटं अवलंबित्ता दिट्ठी जुगतरे, अण्णे भणति जथा पदे पेच्छति, सव्वगत्तेहि मुक्केहि जहा काउस्सग्ग 18 ठाति, वोसह जं कंड्यणादिपडिकमणं ते ण करेति, वियत्तो सुढे वा दुहे वा सो चियत्तदेहो करेज्जा। दोसत्ति काउस्सग्गं च है करेंतो इमे दोसे परिहरेज्जा
घोडग लता य०॥ १६४३ ॥ सीसोकंपिय० ॥ १६४४ ॥ घोडओ जहा विसमेण पादेण ठाति आउंटावेत्ता १ लता | जहा कंपति २ खंभे वा कुड्डे वा अवत्थंभेत्ता माले वा सीसं अवत्थंभेचा ठाति ३ २.वरी जहा सागारीयमग्गं अच्छाएति ४ । बहू जहा ओमस्था ठाति, हेटाहुतं मुहं करोतीत्यर्थ: ५ णियलियओ जथा पादे मेलेत्ता ठाति, अतिविसाले वा करेति ६ लरुत्तरं जण्णुगाणि पावेति चोलपडगं, उवरि वा णामि चोलं दिति ७ यणति थणए अच्छाएति चोलपट्टेणं जहा इत्थी सीतादीहिं2 अच्छति ८ असंतुत इति वा उडिति बाहिरओद्धी पण्हिताओ मेलेचा अग्गपादे चाहिराहुत्ते करेति अम्भितरउड्डी अग्गपादे मेलेसा ४
पण्हिताओ वित्थारेति ९ संजती पाउएणं ठाति १० रपहरणं जथा खलितं तथा धरेति १० वायसो जथा दिद्धि भमाडेति ११ 8 छप्पतियाहि खज्जामित्ति चौलपत्यं जहा कविट्ठ तहा सागारियठाणे करेउ ठाति, अण्णे भणंति-कविढं जथा मेण्हित्ता ठाति १२
सास ओकंपेति १३ मूओ जहा हुंएति अच्चतं एसो एवं गुणुगुणेतो अणुप्पेहिति १४ छिज्जते अंगुलिं चालेइ १५ आलावए वा गणेइ संठावेइ वा १५ भमुहा बा चालेइ काउस्सग्गे ठिो छिज्जंते वा भमुहाओ चालेइ १७ वाणरो जहा ओहे लेबाद एवं
AURA
दीप अनुक्रम [३७-६२]
॥२६८॥
... अत्र कायोत्सर्गस्य दोषा: वर्णयते
(281)