________________
आगम
(४०) |
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं २२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
||गाथा||
कायोत्सर्गा वितियपि तो सोलस उस्सासा, ततियं जदि अवसउणो तो अच्छति अण्णं सोमणं सउणं पडिच्छंतो, सुतक्खंधपरियहणे पणुसिंकायोध्ययन | उस्सासा, अण्णे भणति कालगण्हणे पट्ठवणे य पंच उस्सासा, अणेसणाए कालपडिकमणे सुतक्खंधपरियणे य एतेसु अट्ठ, सुत्तत्ति सर्गाः
गत्तं ॥ मुमिणे पाणवहे मुसाचादे अदत्ते परिग्गहे सत उस्सासाणं, मेहुणे दिडीविप्परियासियाए सतं, इत्थीए सह अट्ठसयं, 12 ॥२७॥
रात्रिग्रहणं दिवासोतब्बणिवारणत्थं, णाचत्ति णावउत्तिष्णो जदिवि ण संघटेति तथाविरियावाहियाए पणुवीसं उस्सासा, नई
उत्तिण्णा तस्थवि पणवीस, चला वा संडेवो वा तत्थवि पणुवासंति, दारं। इदाणिं असढत्ति, एते सब्वेवि नियया अ अणियता य ट्रकाउस्सग्गा निकूडं कातबा । विसेसतो आवासगवेलाए पडिमाट्ठाणेसु य, तत्थ गाथा-जो बलु तीसतिवरिसी० ॥२३५भा०।
तीसतिगस्स उदको बालस्स, सत्तरिकस्स परिहाणी, जो तीसतिओ सत्तरिएण समं ठाती समं च उस्सारेति सो जथा कूडवाही बहल्ले मरालो, जति मरालो विसमे अद्धाणसीसके समिलं पच्छतो विलंघति पच्छा ईमति तस्स दो दोसा-हम्मति बहाविज्जति य, दोषि भरा उबरि होति, एवं इमोवि अप्पणो दो भरे उरि करेति, मायानिष्फण्णं तं च कायकिलेस, तम्हा वीरियं ण णिगृहेतवं, निकूडं कातब्बो सविसेसो सरिसगातो, ऊणगे का पुच्छा?, एवं तवोकंममादीवि वयाणुरूवं तरुण थेराओ सविसेसं बलाणुरूवंति,
कोइ तरुणो असमत्यो थेरो समत्थो तेणवि विरीयं ण निगृहेतच्वं, थाणुरिव अचलत्तणं, उति कायो य झाणं च गहितं, अव्वाबाहमि 81 है. जत्थ ण छिज्जति अप्पणो परस्स वा जहि वा चाहा ण भवति तत्थ ठाइतब्ब, सदं पुण एवं भवति-पयलायति ॥ १६४०॥ २६७॥ | काउस्सग्गकरणलाए मायाए पयलायति, आलावमादि वा पुच्छति, कंटकमादि वा उद्धरति, उच्चारपासवणवोसिरओवा गच्छति, धम्मकई वा करेति. मायाए गेलण्णं वा दरिसेति. एवमादीहि कूडं हवति एयंति । इदाणि विहित्ति, काए विहीए काउस्सग्गे
दीप
अनुक्रम [३७-६२]
CH
(280)