________________
आगम
(४०) |
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं (२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
ध्ययना
||गाथा||
कायात्सा सूत्र मति इम-देवसिय पडिकंतं पक्खियं पडिकमावेह,ताहे पक्खियं पडिक्कमणसि कट्टिज्जति, कविता मूलगुणउत्तरगणेहिं जं खंडितं ।
धामणाबिराहितं तस्स पच्छित्तनिमित्तं तिण्णि उस्साससताणि काउस्सग्गो कीरति, पारित उज्जोयकरन्ति, ओवविट्ठा मुहणतगं पडिलेहेचा विधिः २६ वदंति, पच्छा पक्खियं विणयाइयारं खामेंति वितिए, जथा राया जाणमपि पूसमाणएणं एवं इमेवि सीसा कालगुणसंथवं करोति । ६
| पियं च जंभे रहाणं सच्चं सोमणो कालो गतो अण्णावि एवं चेव उवाद्वितो. गुरुवि भणति-साधूहि समं, ततिए समावितावसूत्र | चोधिताणं चेइयवंदणं च साहुवंदणं च निवेदेति, इच्छामि खमासमणी ! पुचि चेतियाति वंदित्ता इत्यादि कंठं, णवरं कब समाणा बुडवासी वसमाणा--णबविगप्पविहारी, आयरिओ भणति-अहपि वंदामि । चउत्थे अप्पगं गुरुसु णिवेदेति, तत्थ जो | सूत्र | अविणओ कतो तं खमाति-इच्छामि खमासमणो! तुझं संतिय अहा कप्पं०, आयरिओ भणति-आयरियसंतियं, अहवा
गच्छसंतियंति, पंचमे भयंति--जे विणएह तं इच्छामि सव्वं, इच्छामि खमासमणो! कताई च मे कितिकमाई जाव तुम्भण्हं
तवतेयसिरीए इमाओ चाउरंतसंसारकताराओ साहत्थं णित्थरिस्सामोत्तिकटु सिरसा मणसा मधएणवंदामोपातिकटु, गुरू आह-आयरिया णित्थारगा, एवं ससाणवि सवसि साहणं खामणवंदणगं पढमग, जाहे अतिवियालो वाघावा वा।
ताहे सत्तहं पंचण्डं तिण्डं वा । पच्छा देवसियं पडिकमति । पडिकंताणं गुरुसु चंदिएमु वडमाणिगाओ तिणि धुतीओ आयरिया लाभणंति, इमे य अंजलिमउलियहत्थया एकेकाए समत्ताए णमोकार करेंति, पच्छा सेसगावि भणन्ति । तावसं ण मुत्तपोरुसी णवि H ॥२६५॥
य अत्थपोरसी, धुतीओ भणति जीसे जत्तियाओ । एवं चेव चातुम्मासिएवि, पवरं इमो विसेसो-चाउम्मासियकाउस्सम्गो पंच 18 सताणि उस्सासाणं, संवत्सरिए च अदुसहस्सं उस्सासाणं, एस विसेसो, चाउम्मासियसंवच्छरिएसु सन्वेहि मूलउत्तरगुणाण
दीप अनुक्रम [३७-६२]
SONGS
-
(278)