________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
|| गाथा ||
दीप अनुक्रम [३७-६२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२२८-२३७]
अध्ययनं [५], मूलं [ सूत्र / ३७-६२] / [ गाथा-], निर्युक्ति: [ १२४३ - १६५१/१४१९-१५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
॥२६४॥
कायोत्सर्गात संपडिब्बज्जिस्सामि, साहुणा य किर चिंतेत छम्मासखमणं जाव करेमि ?, ण करेज्जा, एगदिवसेण ऊणगं करेतु जाव ध्ययनं पंचमास पंच ३-२-१ अद्धमासो चउत्थं आयंबिलं, एवं एगड्डाणं एगासणं पुरिमणिन्त्रीय पोरुसी णमोकारोनि अज्जत्तणगाओ *य किर क जोगवडी कातव्या, एवं वीरियायारो ण विराधितो भवति, अप्पा य विद्धाडितो भवति, जं समत्थो का तं हिदए करेति, अण्णे भणति एवं चिंतेतव्यं किं मए पच्चक्खातव्यं १, जदि आवस्यमादियाणं जोगाणं सकेति संघरणं कातुं ता अभत्तङ्कं ववसति असतो पुरिमङ्कायंबिलेगड्डाणं, असतो निब्बीय असतो पोरुसमादिविभासा, अह वउत्थभत्तिओ छई ववस छड़भत्तिओ अडमीमच्चादि विभासा उस्सारेता संघ कातुं पच्छा वंदित्ता पाडवज्जति, सव्येहिवि णमोकारइतेहि समगं उट्ठेत, एवं सेससुवि पच्चक्खाणिसु, पच्छा तिण्णि श्रुतीओ अप्पसदेहिं तहेव भण्णंति जथा घरको इलियादी सत्ता ण उट्ठेति, कालं वंदित्ता निवेदिति । जदि चेतियाणि अस्थि तो वंदन्ति श्रुतिअवसाणे चैत्र, पडिलेहणा मुहणंतगादि संदिसह पडिलेहेमि बहुवेला य । एवं च कालं तुलेतूणं पडिकमंति जथा ततिया धृती भणिता पडिलेहणवेला य होति । आह-किं निमित्तं विवरीत पाडक्कमि ज्जति जथा सायं गतं तथा पदेवि पडिक मिज्जतु ?, उच्यते, कोइ साहू णिद्दाइमो होज्जा तो णिद्दाभिभूतो न तरति चिंतेतुं, अविय अंधकारे वंदेताणं आवडणादयो दोसा, असंखर्ड च तुमं ममं उबर पडसि, मंदधम्मा य कितिकंम लोवेंति, एवमादि, जाव पुण तिष्णि काउस्सग्गा कीरंति ताव पभायं होति, एतेण कारणेण विवरीतं कीरति । एवं ता देवसिए भणितं पक्खिए हमा विधीदेवसियं जाहे पडिकंता णिवेदुगपडिकमणेणं ताहे गुरू निविसंति, ताहे वंदिता भणति इच्छामि खमासमणो !पक्खियं खामणमं एवं जहणेणं तिष्णि उकोसेणं सच्चे, पच्छा गुरू उट्ठेसणं अहारायणियाए खामिति, इतरेवि जथाराहणियाए खामंति, सब्जेवि
(277)
प्राभाति
कादिप्रतिक्रमणानि
॥२६४॥