________________
आगम
(४०) |
भाग-5 "आवश्यक- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
प्राभातिकादिप्रतिक्रमणानि
.
+५
4
||गाथा||
+
कायोत्सर्गामहावीरवद्धमाणसामि ॥ वधमानस्वामिन एव नमस्कारसामथ्र्यदर्शनद्वारेण धुति भणति-- ध्ययनं । एक्कोऽपि णमोक्कारो॥३॥ पूर्व । ओषतः किर कंठति. भगवतो पण अणेगनयभंगआगमगहण गुरू मणतित्ति
एते तिष्णि सिलोगा भण्णंति, सेसा जहिच्छाए। ततो पुण संसारांणत्थारगाणं आयरियाण बंदणं । जथा रण्णो मणूसो आणत्तियाए| 1॥२६३॥
पेसितो पणाम कातूणं गतो तं कजं समाणेत्ता पुणरवि पणाम कात्रणं तं आणनियं णिवेदति, एवं इस्थापि गुरूणं वंदित्ता चरिने विसोहि कातूण दंसणे गाणे य मंगलं च कातूणं जे पूजारिहा पुणरवि गुरु बर्दति, भगवं! कतै पेसणं आयविसोहिकारगन्ति, एतेण । कारणण मंगलाणतरं भत्तियमाणविणयप्पसमापुच्छणाणिमिनं वंदणं च करेति, वंदणं कातूणं उक्इ ओ आयरियाभिमुही विणयरइयमत्थगंजलिपुडो जाहे पुचि आयरिया धुर्ति भणिता पच्छा सो भणति, अण्णहा अविणयो भवति , आयरिया वा किंचि अत्थपदं, पच्छिलतरालो य कतो, मा ताव आयरिया कस्सह अतियार मेरद्ववर्ण च विस्सरितं सारेंति, ताओ य थुतीओ एगसिलोगादिवतियाओ पदअक्षरादीहिं वा सरेण वा बहूतेण तिष्णि भणितूणं ततो पादोसियं करेंति । एवं ता सायं । इदाणि पभाते काविधी-पढम सामाइयं कातूणं चरितषिसोधिनिमित्तं काउस्सग्गो वितिओ चउवीसत्थर्य काढतूण दसणविसाहिकारको
तसिओ सुतणाणविसोहिनिमित्तं, तत्थ राइयातियारे चितेति, तथा धुतीणं अवसाणाया आरद्ध जाव इमो ततिओ काउस्सग्गोत्ति, 8 पमाणं किं एत्थर, सुत्तं गोसद्धं सतस्स, पढमे पणवीसा वितिएवि पणुवीसा, ततिए णत्थि पमाणं । तत्थ आयरिओ अप्पणो IPIअतियार चिंतेतूण उस्मारेति जेण पुणद्विता सबवि, ततो पंदणगं, ततो आलोयणा ततो पढिकमर्ण ततो पुणरविचंदणगं खामण
ततो पाभाझ्याणतर काउस्सग्गी, ततो पच्चखाणं गुणधारणाणिमिर्ग, तत्थ चिति- कम्हि नियोगे णिउत्ता गुरुर्हि तो तारिस
दीप अनुक्रम [३७-६२]
॥२६३॥
... अत्र प्रात: प्रतिक्रमण-विधि: प्रदर्शयते
(276)