________________
आगम
(४०)
प्रत
सूत्रांक
.
+
|| गाथा ||
टीप अनुक्रम [३७-६२]
भाग-5 "आवश्यक"- मूलसूत्र-१ (निर्युक्तिः+चूर्णि:) 3
भाष्यं [२२८-२३७]
अध्ययनं [५] मूलं [सूत्र / २७-६२ ] / [गाथा-] निर्बुक्तिः [१२४३-१६५९/१४१२-१५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०] मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
कायोत्सर्गा
ध्ययनं
॥२६२॥
सूत्र
सिद्धाणं बुद्धाणं पारगताणं परंपरगताणं । लोयग्गमुवगताणं णमो सया सम्बसिद्धाणं ॥ २ ॥ सूत्रं ॥ सिद्धाः परिनिष्ठितार्थाः बुद्धा-विष्णाणमता पारगता णाणसुहादीणं पर्यतं प्राप्ताः परंपरगताः अप्रमत्तस्थानाद्यनुक्रमप्राप्तः लोयग्गं उडलोयस्स अग्गं तं लोयग्गं उबगताणं णमो सदा सव्वकालं सव्वसिद्धाणं सव्बेसिपि सिद्धाणं । तत्थ सिद्धादीनंति अदवा णमो सव्वसिद्धाणंति अतीतद्भाए जतिया सिद्धा संपतं च जे सिज्ांति तेर्सि णमो अहवा सदाग्रहणं सिद्धस बुद्धतादीणं सायपर्यवसितत्वख्यापनार्थमिति, अण्णे भणति सिद्धाणं-सिद्धत्वं प्राप्तानां ते य सामषेण विज्जासिद्धादीयावि भवंति अतो भण्णति बुद्धाणं अवगतस्याऽविपरीततवानां, एवमवि मा प्रयोजनांतरतः पुणोवि संसारं एिितति भण्णति पारगताणंसंसारस्य प्रयोजनवातस्य वा पर्यंतं गताणं एतेवि पारंपर्येण गता, एगे गया पुणो अणागता पुणो अण्णे, एवं पुण सब्वेवि एगदा अणादिसिद्धा वा, अथवा एगे पड़च्च अष्णे गता अण्णे पड़च्च अण्णे, एवं परंपरगता, तेऽवि लोयग्गमुबगता, ण पुण इह जन्थ वा तत्थ वा ठिता, एवं णमो सदा सम्बसिद्धाणं, सब्बेसि सिद्धाणं सव्वसिद्धाणं अहवा सर्वे साध्यं सिद्धं येषां ते सर्वसिद्धा इति । अण्णे पुण सिद्धाणं बुद्धाणं पारगताणं परंपरगताणं एताणि एगट्टिताणि भणति, सिद्धत्तिय बुद्धतिय पारगतति य परंपरगतसि वयणाओ इत्याद्यलं विस्तरेणेति । इदाणिं मत्तित्रडुमाणतो जस्स भगवतो तिथे वयं ठिता तस्सवि धुती भंणति जो देषाणवि देवो० ॥ २ ॥ सूत्रं ॥ य इत्युपदेशवचनं, देवाणवि देवो देवाधिदेव इत्यर्थः, यं दे॒वा प्रकृतजलयः प्रांजलयः णर्मसंतित्ति नमस्कुर्वेति तमिति निर्देश, देवदेवमहितं च महितं पूजितं, अहवा देवदेवं अधिकं अहवा देवदेवा इंदा तेसिपि अधिक तेर्हिपि या महिनं देवदेवमहितं, सिरसा वंदे महावीरं सिरसागहणेण तज्जातीयत्वात् मणसा वायाए य बंदे महावीरं महति
1
... अत्र सिद्धस्तवस्य व्याख्या क्रियते
(275)
सिद्धस्तुतिः
॥२६२॥