________________
आगम
(४०) ।
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत
सूत्रांक
||गाथा||
कायोत्सगाएतं दुवालसंग गणिपिडगं न कयाइ नासी न कयाइ णस्थि न कयाइ न भविस्सइ भुवि च भवइ य भविस्सइ य एवमादि । सिद्धेश्रुतस्तवः
ध्ययन || जिणमते भो इत्यानंन्यस्यामंत्रणि, पयतो प्रयत्नपरः, पुणोवि भत्तिबहुमाणतो णमो इत्याह, अहवा प्रयतो भूत्वा नमस्करोमि, ॥२६॥
एताओं य गंदीओ संजमे भवंतु, नंदी-समिही, किंभूते संजमे ?- देवंणागसुवमकिनारगणेहिं सद्भूतभावेनाचिते, तथा लोको छजीवनिकायो लोको लोकयनीति लोकः जत्थ संजमे प्रतिष्ठितो विषयतया संस्थितः तथा जगमिणं चराचरं जत्थ पतिद्वितं सर्ववत् , तथा तेलोकमणुयासुरं वा जत्थ पतिद्वितं, मनुष्याश्वासुराश्च मनुष्यासुरं, तथाहि-पढममि सब्जीवा० ॥ तमि | संजमे नंदी सदा भवतु, एतदप्पभावे नित्याशीर्वादः, एवं संजमे नंदि आससितूणं सुतधम्मस्स सब्धकालिकं विजयतो वढि आस-1 सितो एवमाह 'धम्मो वतु' इत्यादि, स एस एवंभूतो सुतधम्मो मृतु वृद्धि उपगच्छतु शाश्वतं यथा भवति, विजयमासृत्य |
विविधेहिं अणातापरदावदाणि जण इत्यर्थः, तथा धर्मात्तरं सम्मदसणं तं बहुतु, सम्यग्दर्शनस्य च समृद्धिं करोस्वित्यर्थः, अहवा पणदि सदा संजमे भणितगुणो धमो बट्टतु सासओ सासयं वा, धमो- सुतधमो भणितगुणो, पातु, पातु मुद्धिं तु, सासओ।
जम्हा पंचसुवि महाविदेहसु ण कदाइ बाच्छिज्जति तम्हा सासओ, सासतं वा जथा भवति । एवं स्वयं च विजयतो धर्मोत्तरं वतु। विजयेनान्यधर्मोत्तरं यथा भवति एवं च बर्द्धता, धर्वा गुणैः उत्तरं धर्मोचरमिति, अण्णो अण्णभावे वण्णेति तंपि अनया दिशा
भाव्य, संपुण्णं पुण चोद्दसपुब्धिमादी वण्णेति, तस्सेवं वणितस्स सुतस्स भगवतो वंदणवत्तियाए जाव वोसिरामिति ॥२६१॥ IM काउस्सग्गो पणुवीसउस्सासो णमोकारेण पारणं ॥ एवं चरित्तदंसणसुतधम्मतियारविसोहिकारगा काउस्सग्गा कता । इदार्णि
चरित्तदसणसुतधम्माणं संपुष्णफलं जेहि पत्तं तेसिं बहुमाणतो पराए भत्तीए मंगलनिमित्तं च भुज्जो धुति भण्णति
दीप
अनुक्रम [३७-६२]
(274)