________________
आगम
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 (४०) । अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७]
- पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
कायोत्सर्गा
- ॥२६॥
||गाथा||
कलकर
जातीजरामरणसोगपणासणस्सेति भाव्यं, अणेण सव्वदुक्खप्रतिघातित्वमाह,कल्याणं श्रुतज्ञानविदो या ऋद्धयः ऐहिकाः श्रुतस्तवः पारलौकिकाच तैः पुष्कलं-समधिकं विशालसुखं निर्वाणं आवहति-ढोकयति तदुपदेशक: कल्लाणपुष्कलविशालसुहारह, अण्णे || भणति-कल्लाणं पुर्व भणितं, एतत्कल्याणं पुष्फल मिति-शोभनं, सतीप्वाप ऋद्धिषु तासु यन्त्र मूछेति तत्फलं पुष्कलं भवति, तं | विशाल-सुबहुलं बहुविधं सुहं आवहति तदुवदेशकर्तुः कल्लाणपुष्कलविसालसुहावहं तस्सेवगुणसुहावहस्स, अण्णे भणंति- कल्लाणं प्रधानं पुष्कलं संपूर्ण, न च तदल्पं, किं तु विशालं-विपुलं, कि त?,सुह,तं आवहति-प्रापयति, एवं अणेगे भंगे दरिसेति, अनेन सर्वसुखावहत्वमाह, को सकअविण्णाणी पाणी देवदाणवणरिंदगणच्चितस्स गतार्थ, अस्य च गतार्थस्यापि पुनर्भणर्न पूर्वोक्ततमतिमिरविद्धसणादिविसेसणत्थं, संगहणमूयणथं, तस्स मुतधम्मस्स एवंविहं सारं-सामर्थ्य द्रव्यादिशेयपरिज्ञानमित्यन्ये चरणमित्यन्ये उपलभितूण करे पमादं , को सकन्नविनाणो नरो कुर्यात्प्रमाद?, तदधिगमे तद्भक्तौ तदुपदेशे च एत्थ पमादकरणमखममित्याकूतमिति ।। यतश्चैवमत एतदाह
सिद्धे भो! पययो णमो जिणमते गंदी सदा संजमे, देवनागसुवन्नकिन्नरगणसम्भूअभावरिचते । लोगो जत्थ पतिहितो जगामणं तेलोकमच्चासुरं, धम्मो वङ्गतु सासतं विजयतो धम्मोत्तरं बतु ॥४॥
एवंविधाय एस इति सिद्धोपन्यास!, क्व सिद्धः, जिणमते बद्धमाणसामिणो तित्थे सेसाणं व तित्थगराण, अहवा एवंविधो BIRom स इति सिद्धो नाम साधनं, यः कुतः, जिनमत इतिकृत्वा, सर्वरिर्थस्य भाषितत्वात् सर्वलम्धिसंपनैश्च गणधरैः रब्धत्वात्सिद्धंनिर्वचनीयमविचाल्यं, श्रुतज्ञानमेवेत्यर्थः, अण्णे पुण भणंति-सिद्ध-प्रतिष्ठितं प्ररूदं सर्वकालिक नित्यमित्यर्थः जिणमतं, तथाहि-12
दीप अनुक्रम [३७-६२]
-
(273)