________________
आगम
(४०) |
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं [२२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
कायोत्सगोतमो- अपरिधानतः स एवं तिमिरपडलं, अहवा तमो- अपरिज्ञानहेतुः स एवं बहलो तिमिरं तस्स पडले वर्गः समूहः &ातस्तवः ध्ययनला पडलाणि वा, अण्णे पुण भणति- तमो बद्धं पुढे निधत् णाणावरणीय विकारित तिमिरं तस्स पटलं-वृंदं पटलानि वा समानजाती॥२५९॥
यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण भणंति- तमो अपरिज्ञानं तं चव बहुतरं तिमिरं तं चैव बहुतरतमं पटलं एवमादि मंगल दंसज्जा, तं तमतिमिरपटलं ताणि वा जेण विद्धसिज्जति तं तमतिमिरपटलविद्धसणं, तथाहि-ज्ञानावरणीय ज्ञानावसायेन विद्धसिज्जतित्ति अतो तस्स । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा सुरगणाणं गरगणाण य इंदा सुरगणनरिंदा अहवा सुरगणा परिंदा य सुरगणणरिंदा,एवं भावेज्जा,ताह महितस्स-पूजितस्य,नमस्कृतस्येत्यर्थः,तथा सीमा मेरा मर्यादा इत्यनर्थान्तरं, णाणादीणं अविराधणं, सीमं धारयतीति सीमंघरं तस्स, एतेसि विशष्यपदं उबार भणिहिति, केयी पुण भणति-इमं चेव विशेष्यपद सीमाधरस्येति सुतणाणस्स,सुतणाणग्गहणं पुण जतो-सुतणाणमि पुण्णे,केवले तदणंतरं । अप्पणो सेसकाणं च, जम्हा सं पविभावग||५|न्ति, वंदे बंदणं करेमि ।। मोहणिज्ज कम्मं सभेदं मोहजालमित्युच्यते तं जम्हा सुतणाणण पप्फोडिज्जति बबै रेणुवत, तस्मादुपचारतः श्रुतज्ञानमेव प्रस्फोटितमोहजाल भण्णति, मोहणिज्जे य विहते ततो एतस्स लाम इति एवं निर्देश इति, अहवा मोहजालं-मूढविकप्पजालमित्यन्ये कुविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजाल श्रुतणाणमित्यन्ये॥ एवंविहस्स सुतणाणस्स बंदणं काउं हदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयमाह
* २५९॥ जातीजरामरणसागपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स । को देवदाणवणरिंदगणचितस्स, धम्मस्स सारमुवलम्भ करे पमादं ॥३॥
ARRIOR
||गाथा||
दीप अनुक्रम [३७-६२]
REWERESTHA
ACE-ECOGY
(272)