________________
आगम
(४०) ।
भाग-5 “आवश्यक'- मूलसूत्र-१ (नियुक्ति:+चूर्णि:) 3 अध्ययनं [५], मूलं [सूत्र /३७-६२] / [गाथा-], नियुक्ति : [१२४३-१६५१/१४१९-१५५४], भाष्यं २२८-२३७] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४०] मूलसूत्र [१] आवश्यकनियुक्ति: एवं जिनभद्रगणिरचिताचूर्णि: 3
प्रत सूत्रांक
||गाथा||
कायोत्सगो मणिहाणं, ण दु रागादीहिं आकुलो, धारणा यथोपदेशाविस्सरणं, अन्ये तु धारणाएति अईद्गुणाविस्सरणरूपया, नतु तच्छ्न्य तया ध्ययन
| इति, अनुप्रेक्षा तद्गुणानामनुचिंतन, चढ़माणी बर्द्धमाना, केह पुग अणुप्पहाए बढमाणीए णू पर्दति, अन्ने पुण वणति-श्रद्धार्थ ॥२५८॥
श्रद्धनिमिचं च ठामि काउस्सग्गं, एवं मेहादिसुवि भावेतब्बं । ठामि काउस्सग्गं इत्यादि पूर्ववत् । पणुषीसउस्सासकाउस्सग्गो, णमोक्कारेण पारेति,ततो गाणातियारविसृद्धिनिमित्तं सुतणाणणं मोक्खसाहणाणि साहिज्जतित्तिकातुं तस्स भगवतो पराए भत्तीए
तप्परूवगणमोक्कारपुच्वगं थुतिकित्तणं करोति, तंजथासूत्र | पुक्स्वरवरदीवद्ध धातपिसंडे य जंबूदीचे य । भरहेरवयविदेहे धम्मादिकरे णमंसामि ॥ १॥ इत्यादि, पुष्कर
वरद्वीपस्य अर्धं पुष्करवरदीवड तंमि धातकीखंडे य. दीवे जंबुद्दीवे य अड्डाइज्जा दीवा समयखेत्तं, तं च माणुसुत्रेणं णगरमिव सध्यतो पागारपरिक्षितं तत्थ पंच भरहाणि पंच एरवयाणि पंच महाविदेहाणि तेसु सत्तरं चक्कवट्टिविजयशतं तेसु धमा| दिकरे णमंसामि, तीथमेव धर्मस्तस्यादिकर्तारस्तीर्थकराः, तथाहि-प्रत्येक स्वस्वतीर्थानां आदिकतोरस्तीर्थकराः, तत्थ उक्कोसपदेणं सत्तरं तीर्थकरसतं, जहण्णपदेणं वीस तीर्थकरा, एते ताव एगकाले भवति, अतीताणागता अणता तित्थकरे णमंसामिति ॥१॥ एवं तप्परूवगणमोक्कारो कतो, इदाणि सुतधम्मस्स भगवतो धुर भणति
तमतिमिरपडलविद्धंसणस्स सुरगणनरिदमाहियस्स | सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥२॥
तमो-विण्णाणमंदता जहा पुढचिकायादीणं तिमिरं विज्ञानाल्पता जथा सेसगाणं, तमतिमिराणं णिमित्तभूतं पडलं तमतिमिर-31 पडलं जाणावरणादिकमबंधमेव अहवा तमो-अणवबोधो सो चेव तिमिर तमतिमिरं तस्स कारणं पडलं तमतिमिरपडलं चेच, अहवा
॥२५८॥
दीप अनुक्रम [३७-६२]
... अत्र श्रुतस्तवस्य व्याख्या क्रियते
(271)