________________
आगम
(४०)
प्रत
सूत्रांक
[सू.]
|| गाथा ||
दीप अनुक्रम [३७-६२]
भाग-5 “आवश्यक”- मूलसूत्र - १ (निर्युक्तिः + चूर्णि:) 3
भाष्यं [२२८-२३७]
अध्ययनं [५], मूलं [सूत्र / ३७-६२] / [ गाथा-], निर्युक्ति: [ १२४३ - १६५१/१४१९-१५५४
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिताः आगमसूत्र [४०]मूलसूत्र [०१] आवश्यकनिर्युक्तिः एवं जिनभद्रगणिरचिताचूर्णि: 3
सूत्र - 'लोगस्स-सूत्र, गाथा: १-७
विसोधितं इदाणिं दंसणविसोधी कातव्यत्ति, एतेगाभिसंबंधेण चउवीसत्थओ, सो पुवि भणितो, तस्स विसोइणनिमित्तं काउ सरगं करेंतो पराए भनीए भगति-
||२५७ || सूत्र सम्बलोए अरिहंतचेइयाणं० बंदणवत्तियाए० ' इत्यादि, अस्य व्याख्या न केवलं चउवीसाए, जेबि सम्बलोए सिद्धादी रिहंता चेतियाणि य तेसि चैव प्रतिकृतिलक्षणानि 'चिती संज्ञाने ' संज्ञानमुत्पद्यते काष्ठकर्मादिषु प्रतिकृतिं दृष्ट्वा यथा अरहंतपडिमा एसा इति, अण्णे भांति अरहंता वित्थगरा तेसिं चेतियाणि- अरिहंतचेतिताणि अहेत्प्रतिमा इत्यर्थः तेसिं वंदनाप्रत्ययं ठामि काउस्सग्गमिति योगः, तत्र वंद्यत्वात्तेषां वंदनार्थं कायोत्सर्ग करेमि श्रद्धादिभिर्वर्द्धमानैः सद्गुणसमुत्कीर्त्तनपूर्वकं कायोत्सर्गस्थानेन वंदनं करोमीतियावत् एवं पूज्यत्वात्तेषां पूजनार्थं कायोत्सर्ग करोमि, श्रद्धादिभिर्वर्धमानः सद्गुणसमुत्कीर्तनपूर्वकं कायोत्सर्गस्थानेनैव पूजनं करोमीत्यर्थः, जथा कोइ गंधचुण्णवासमल्लादाहिं समभ्यर्चनं करोतीति । एवं सक्कारवत्तियाए सम्माणवत्तियाऽवि भावेतव्यं, नवरं सक्कारो जथा वत्थाभरणादीहिं, सक्कारेणं संमं मणणं, केई भणंति- बंदणादयो एमद्विता आदरार्थ उच्चारिज्जतित्ति, वंदणादण किमर्थमित्याह- बोधिलाभवत्तियाए बोधिलाभो समदंसणादीहिं अविष्ययोगो, सद्धर्मावाप्तिरित्यन्ये प्रेत्य सद्धर्म्मावाप्तिवधिलाभ इत्यन्ये तदर्थं बोधिलाभो किमर्थमित्याह- निरुवसग्गवत्तियांए, निरुवसग्गो- मोक्खो तदत्थं, एत्थ सिद्धाए मेहाए घितीए धारणाए अणुप्पेहाए बट्टमाणीए ठामि करेमि काउस्सग्गमिति, तत्थ सद्धा भक्त्यतिशयः, साभिलाषता इत्यन्ये, संमत्ते तीव्राभिनिवेश इत्यन्ये, तीए वडमाणीए एवं मेहाए, मेहा-पत्वं न पुनः चलः, इतो तद्गुणपरिज्ञानमित्यन्ये, अन्ये पुनः मेधापत्ति आसातणाविरहितो तच्चे व मग्गे ठितो इति, ठिती मणोसुप्प
कायोत्सर्गा ध्ययनं
... अत्र अर्हत्चैत्यस्य व्याख्या क्रियते
(270)
अईचैत्य
स्वयः
॥२५७ ॥